.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 60

kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham .
vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ .. 1..

tataḥ prabhāte vimale tasminkāle sa rākṣasaḥ .
nirgatastu purādvīro bhakṣāhārapracoditaḥ .. 2..

etasminnantare śūraḥ śatrughno yamunāṃ nadīm .
tīrtvā madhupuradvāri dhanuṣpāṇiratiṣṭhata .. 3..

tato.ardhadivase prāpte krūrakarmā sa rākṣasaḥ .
āgacchadbahusahasraṃ prāṇinām udvahanbharam .. 4..

tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham .
tamuvāca tato rakṣaḥ kimanena kariṣyasi .. 5..

īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama .
bhakṣitāni mayā roṣātkālamākāṅkṣase nu kim .. 6..

āhāraścāpyasampūrṇo mamāyaṃ puruṣādhama .
svayaṃ praviṣṭo nu mukhaṃ kathamāsādya durmate .. 7..

tasyaivaṃ bhāṣamāṇasya hasataśca muhurmuhuḥ .
śatrughno vīryasampanno roṣādaśrūṇyavartayat .. 8..

tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ .
tejomayā marīcyastu sarvagātrairviniṣpatan .. 9..

uvāca ca susaṅkruddhaḥ śatrughnastaṃ niśācaram .
yoddhumicchāmi durbuddhe dvandvayuddhaṃ tvayā saha .. 10..

putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ .
śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ .. 11..

tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām .
śatrustvaṃ sarvajīvānāṃ na me jīvangamiṣyasi .. 12..

tasmiṃstathā bruvāṇe tu rākṣasaḥ prahasanniva .
pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto.asi durmate .. 13..

mama mātṛṣvasurbhrātā rāvaṇo nāma rākṣasaḥ .
hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama .. 14..

tacca sarvaṃ mayā kṣāntaṃ rāvaṇasyā kulakṣayam .
avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ .. 15..

na hatāśca hi me sarve paribhūtāstṛṇaṃ yathā .
bhūtaścaiva bhaviṣyāśca yūyaṃ ca puruṣādhamāḥ .. 16..

tasya te yuddhakāmasyā yuddhaṃ dāsyāmi durmate .
īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvadāyudham .. 17..

tamuvācātha śatrughna kva me jīvangamiṣyasi .
durbalo.apyāgataḥ śatrurna moktavyaḥ kṛtātmanā .. 18..

yo hi viklavayā buddhyā prasaraṃ śatrave dadau .
sa hato mandabuddhitvādyathā kāpuruṣastathā .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).