.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 61

tacchrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ .
krodhamāhārayattīvraṃ tiṣṭha tiṣṭheti cābravīt .. 1..

pāṇau pāṇiṃ viniṣpiṣya dantānkaṭakaṭāyya ca .
lavaṇo raghuśārdūlamāhvayāmāsa cāsakṛt .. 2..

taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam .
śatrughno deva śatrughna idaṃ vacanamabravīt .. 3..

śatrughno na tadā jāto yadānye nirjitāstvayā .
tadadya bāṇābhihato vraja taṃ yamasādanam .. 4..

ṛṣayo.apyadya pāpātmanmayā tvāṃ nihataṃ raṇe .
paśyantu viprā vidvāṃsastridaśā iva rāvaṇam .. 5..

tvayi madbāṇanirdagdhe patite.adya niśācara .
puraṃ janapadaṃ cāpi kṣemametadbhaviṣyati .. 6..

adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ .
pravekṣyate te hṛdayaṃ padmamaṃśurivārkajaḥ .. 7..

evamukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ .
śatrughnorasi cikṣepa taṃ śūraḥ śatadhācchinat .. 8..

taddṛṣṭvā viphalaṃ karma rākṣasaḥ punareva tu .
pādapānsubahūngṛhya śatrughne vyasṛjadbalī .. 9..

śatrughnaścāpi tejasvī vṛkṣānāpatato bahūn .
tribhiścaturbhirekaikaṃ ciccheda nataparvabhiḥ .. 10..

tato bāṇamayaṃ varṣaṃ vyasṛjadrākṣasorasi .
śatrughno vīryasampanno vivyathe na ca rākṣasaḥ .. 11..

tataḥ prahasya lavaṇo vṛkṣamutpāṭya līlayā .
śirasyabhyahanacchūraṃ srastāṅgaḥ sa mumoha vai .. 12..

tasminnipatite vīre hāhākāro mahānabhūt .
ṛṣīṇāṃ deva saṅghānāṃ gandharvāpsarasām api .. 13..

tamavajñāya tu hataṃ śatrughnaṃ bhuvi pātitam .
rakṣo labdhāntaramapi na viveśa svamālayam .. 14..

nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam .
tato hata iti jñātvā tānbhakṣānsamudāvahat .. 15..

muhūrtāllabdhasaṃjñastu punastasthau dhṛtāyudhaḥ .
śatrughno rākṣasadvāri ṛṣibhiḥ samprapūjitaḥ .. 16..

tato divyamamoghaṃ taṃ jagrāha śaramuttamam .
jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa .. 17..

vajrānanaṃ vajravegaṃ merumandara gauravam .
nataṃ parvasu sarveṣu saṃyugeṣvaparājitam .. 18..

asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam .
dānavendrācalendrāṇāmasurāṇāṃ ca dāruṇam .. 19..

taṃ dīptamiva kālāgniṃ yugānte samupasthite .
dṛṣṭvā sarvāṇi bhūtāni paritrāsamupāgaman .. 20..

sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam .
jagaddhi sarvamasvasthaṃ pitāmahamupasthitam .. 21..

ūcuśca devadeveśaṃ varadaṃ prapitāmaham .
kaccillokakṣayo deva prāpto vā yugasaṅkayaḥ .. 22..

nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha .
devānāṃ bhayasaṃmoho lokānāṃ saṅkṣayaḥ prabho .. 23..

teṣāṃ tadvacanaṃ śrutvā brahmā lokapitāmanaḥ .
bhayakāraṇamācaṣṭe devānāmabhayaṅkaraḥ .. 24..

vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ .
tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ .. 25..

eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ .
śarastejomayo vatsā yena vai bhayamāgatam .. 26..

eṣa vai kaiṭabhasyārthe madhunaśca mahāśaraḥ .
sṛṣṭo mahātmanā tena vadhārthaṃ daityayostayoḥ .. 27..

evametaṃ prajānīdhvaṃ viṣṇostejomayaṃ śaram .
eṣā caiva tanuḥ pūrvā viṣṇostasya mahātmanaḥ .. 28..

ito gacchatā paśyadhvaṃ vadhyamānaṃ mahātmanā .
rāmānujena vīreṇa lavaṇaṃ rākṣasottamam .. 29..

tasya te devadevasya niśamya madhurāṃ giram .
ājagmuryatra yudhyete śatrughnalavaṇāvubhau .. 30..

taṃ śaraṃ divyasaṅkāśaṃ śatrughnakaradhāritam .
dadṛśuḥ sarvabhūtāni yugāntāgnimivotthitam .. 31..

ākāśamāvṛtaṃ dṛṣṭvā devairhi raghunandanaḥ .
siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ .. 32..

āhūtaśca tatastena śatrughnena mahātmanā .
lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ .. 33..

ākarṇātsa vikṛṣyātha taddhanurdhanvināṃ varaḥ .
sa mumoca mahābāṇaṃ lavaṇasya mahorasi .
urastasya vidāryāśu praviveśa rasātalam .. 34..

gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ .
punarevāgamattūrṇamikṣvākukulanandanam .. 35..

śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ .
papāta sahasā bhūmau vajrāhata ivācalaḥ .. 36..

tacca divyaṃ mahacchūlaṃ hate lavaṇarākṣase .
paśyatāṃ sarvabhūtānāṃ rudrasya vaśamanvagāt .. 37..

ekeṣupātena bhayaṃ nihatya
lokatrayasyāsya raghupravīraḥ .
vinirbabhāvudyatacāpabāṇas
tamaḥ praṇudyeva sahasraraśmiḥ .. 38..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).