.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 62

hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ .
ūcuḥ sumadhurāṃ vāṇīṃ śatrughnāṃ śatrutāpanam .. 1..

diṣṭyā te vijayo vatsa diṣṭya lavaṇarākṣasaḥ .
hataḥ puruṣaśārdūlavaraṃ varaya rāghava .. 2..

varadāḥ sma mahābāho sarva eva samāgatāḥ .
vijayākāṅkṣiṇastubhyamamoghaṃ darśanaṃ hi naḥ .. 3..

devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ .
pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān .. 4..

imāṃ madhupurīṃ ramyāṃ madhurāṃ deva nirmitām .
niveśaṃ prapnuyāṃ śīghrameṣa me.astu varo mataḥ .. 5..

taṃ devāḥ prītamanaso bāḍhamityeva rāghavam .
bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ .. 6..

te tathoktvā mahātmāno divamāruruhustadā .
śatrughno.api mahātejāstāṃ senāṃ samupānayat .. 7..

sā sena śīghramāgacchacchrutvā śatrughnaśāsanam .
niveśanaṃ ca śatrughnaḥ śāsanena samārabhat .. 8..

sā purī divyasaṅkāśā varṣe dvādaśame śubhā .
niviṣṭā śūrasenānāṃ viṣayaścākutobhayaḥ .. 9..

kṣetrāṇi sasya yuktāni kāle varṣati vāsavaḥ .
arogā vīrapuruṣā śatrughnabhujapālitā .. 10..

ardhacandrapratīkāśā yamunātīraśobhitā .
śobhitā gṛhamukhyaiśca śobhitā catvarāpaṇaiḥ .. 11..

yacca tena mahacchūnyaṃ lavaṇena kṛtaṃ purā .
śobhayāmāsa tadvīro nānāpaṇyasamṛddhibhiḥ .. 12..

tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ .
nirīkṣya paramaprītaḥ paraṃ harṣamupāgamat .. 13..

tasya buddhiḥ samutpannā niveśya madhurāṃ purīm .
rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe .. 14..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).