.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 63

tato dvādaśame varṣe śatrughno rāmapālitām .
ayodhyāṃ cakame gantumalpabhṛtyabalānugaḥ .. 1..

mantriṇo balamukhyāṃśca nivartya ca purodhasaṃ .
jagāma rathamukhyena hayayuktena bhāsvatā .. 2..

sa gatvā gaṇitānvāsānsaptāṣṭau raghunandanaḥ .
ayodhyāmagamattūrṇaṃ rāghavotsukadarśanaḥ .. 3..

sa praviśya purīṃ ramyāṃ śrīmānikṣvākunandanaḥ .
praviveśa mahābāhuryatra rāmo mahādyutiḥ .. 4..

so.abhivādya mahātmānaṃ jvalantamiva tejasā .
uvāca prāñjalirbhūtvā rāmaṃ satyaparākramam .. 5..

yadājñaptaṃ mahārāja sarvaṃ tatkṛtavānaham .
hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā .. 6..

dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana .
notsaheyamahaṃ vastuṃ tvayā virahito nṛpa .. 7..

sa me prasādaṃ kākutstha kuruṣvāmitavikrama .
mātṛhīno yathā vatsastvāṃ vinā pravasāmyaham .. 8..

evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedamabravīt .
mā viṣādaṃ kṛthā vīra naitatkṣatriya ceṣṭitam .. 9..

nāvasīdanti rājāno vipravāseṣu rāghava .
prajāśca paripālyā hi kṣatradharmeṇa rāghava .. 10..

kāle kāle ca māṃ vīra ayodhyām avalokitum .
āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava .. 11..

mamāpi tvaṃ sudayitaḥ prāṇairapi na saṃśayaḥ .
avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam .. 12..

tasmāttvaṃ vasa kākutstha pañcarātraṃ mayā saha .
ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ .. 13..

rāmasyaitadvacaḥ śrutvā dharmayuktaṃ mano.anugam .
śatrughno dīnayā vācā bāḍhamityeva cābravīt .. 14..

sa pañcarātraṃ kākutstho rāghavasya yathājñayā .
uṣya tatra maheṣvāso gamanāyopacakrame .. 15..

āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam .
bharataṃ lakṣmaṇaṃ caiva mahārathamupāruhat .. 16..

dūraṃ tābhyāmanugato lakṣmaṇena mahātmanā .
bharatena ca śatrughno jagāmāśu purīṃ tadā .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).