.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 64

prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ .
pramumoda sukhī rājyaṃ dharmeṇa paripālayan .. 1..

tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ .
śavaṃ bālamupādāya rājadvāramupāgamat .. 2..

rudanbahuvidhā vācaḥ snehākṣarasamanvitāḥ .
asakṛtputraputreti vākyametaduvāca ha .. 3..

kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam .
yadahaṃ putramekaṃ tvāṃ paśyāmi nidhanaṃ gatam .. 4..

aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam .
akāle kālamāpannaṃ duḥkhāya mama putraka .. 5..

alpairahobhirnidhanaṃ gamiṣyāmi na saṃśayaḥ .
ahaṃ ca jananī caiva tava śokena putraka .. 6..

na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham .
kena me duṣkṛtenādya bāla eva mamātmajaḥ .
akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam .. 7..

nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam .
mṛtyuraprāptakālānāṃ rāmasya viṣaye yathā .. 8..

rāmasya duṣkṛtaṃ kiṃ cinmahadasti na saṃśayaḥ .
tvaṃ rājañjīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam .. 9..

bhrātṛbhiḥ sahito rājandīrghamāyuravāpnuhi .
uṣitāḥ sma sukhaṃ rājye tavāsminsumahābala .. 10..

sampratyanātho viṣaya ikṣvākūṇāṃ mahātmanām .
rāmaṃ nāthamihāsādya bālāntakaraṇaṃ nṛpam .. 11..

rājadoṣairvipadyante prajā hyavidhipālitāḥ .
asadvṛtte tu nṛpatāvakāle mriyate janaḥ .. 12..

yadā pureṣvayuktāni janā janapadeśu ca .
kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam .. 13..

savyaktaṃ rājadoṣo.ayaṃ bhaviṣyati na saṃśayaḥ .
pure janapade vāpi tadā bālavadho hyayam .. 14..

evaṃ bahuvidhairvākyairnindayāno muhurmuhuḥ .
rājānaṃ duḥkhasantaptaḥ sutaṃ tamupagūhati .. 15..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).