.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 65

tathā tu karuṇaṃ tasya dvijasya paridevitam .
śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam .. 1..

sa duḥkhena susantapto mantriṇaḥ samupāhvayat .
vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃśca sahanaigamān .. 2..

tato dvijā vasiṣṭhena sārdhamaṣṭau praveśitāḥ .
rājānaṃ devasaṅkāśaṃ vardhasveti tato.abruvan .. 3..

mārkaṇḍeyo.atha maudgalyo vāmadevaśca kāśyapaḥ .
kātyāyano.atha jābālirgautamo nāradastathā .. 4..

ete dvijarṣabhāḥ sarve āganeṣūpaveśitāḥ .
mantriṇo naigamāścaiva yathārhamanukūlataḥ .. 5..

teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām .
raghavaḥ sarvamācaṣṭe dvijo yasmātpraroditi .. 6..

tasya tadvacanaṃ śrutvā rājño dīnasya nāradaḥ .
pratyuvāca śubhaṃ vākyamṛṣīṇāṃ saṃnidhau nṛpam .. 7..

śṛṇu rājanyathākāle prāpto.ayaṃ bālasaṅkṣayaḥ .
śrutvā kartavyatāṃ vīra kuruṣva raghunandana .. 8..

purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ .
abrāhmaṇastadā rājanna tapasvī kathaṃ cana .. 9..

tasminyuge prajvalite brahmabhūte anāvṛte .
amṛtyavastadā sarve jajñire dīrghadarśinaḥ .. 10..

tatastretāyugaṃ nāma mānavānāṃ vapuṣmatām .
kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ .. 11..

vīryeṇa tapasā caiva te.adhikāḥ pūrvajanmani .
mānavā ye mahātmānastasmiṃstretāyuge yuge .. 12..

brahmakṣatraṃ tu tatsarvaṃ yatpūrvamaparaṃ ca yat .
yugayorubhayorāsītsamavīryasamanvitam .. 13..

apaśyantastu te sarve viśeṣamadhikaṃ tataḥ .
sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ .. 14..

adharmaḥ pādamekaṃ tu pātayatpṛthivītale .
adharmeṇa hi saṃyuktāstena mandābhavandvijāḥ .. 15..

tataḥ prāduṣkṛtaṃ pūrvamāyuṣaḥ pariniṣṭhitam .
śubhānyevācara.Nllokāḥ satyadharmaparāyaṇāḥ .. 16..

tretāyuge tvavartanta brāhmaṇāḥ kṣatriyaś ca ye .
tapo.atapyanta te sarve śuśrūṣāmapare janāḥ .. 17..

sa dharmaḥ paramasteṣāṃ vaiśyaśūdramathāgamat .
pūjāṃ ca sarvavarṇānāṃ śūdrāścakrurviśeṣataḥ .. 18..

tataḥ pādamadharmasya dvitīyamavatārayat .
tato dvāparasaṅkhyā sā yugasya samajāyata .. 19..

tasmindvāparasaṅkhye tu vartamāne yugakṣaye .
adharmaścānṛtaṃ caiva vavṛdhe puruṣarṣabha .. 20..

tasmindvāparasaṅkhyāte tapo vaiśyānsamāviśat .
na śūdro labhate dharmamugraṃ taptaṃ nararṣabha .. 21..

hīnavarṇo naraśreṣṭha tapyate sumahattapaḥ .
bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge .. 22..

adharmaḥ paramo rāma dvāpare śūdradhāritaḥ .
sa vai viṣayaparyante tava rājanmahātapāḥ .
śūdrastapyati durbuddhistena bālavadho hyayam .. 23..

yo hyadharmamakāryaṃ vā viṣaye pārthivasya hi .
karoti rājaśārdūla pure vā durmatirnaraḥ .
kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ .. 24..

sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam .
duṣkṛtaṃ yatra paśyethāstatra yatnaṃ samācara .. 25..

evaṃ te dharmavṛddhiśca nṛṇāṃ cāyurvivardhanam .
bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).