.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 66

nāradasya tu tadvākyaṃ śrutvāmṛtamayaṃ yathā .
praharṣamatulaṃ lebhe lakṣmaṇaṃ cedamabravīt .. 1..

gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa .
bālasya ca śarīraṃ tattailadroṇyāṃ nidhāpaya .. 2..

gandhaiśca paramodāraistailaiśca susugandhibhiḥ .
yathā na kṣīyate bālastathā saumya vidhīyatām .. 3..

yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ .
vipattiḥ paribhedo vā bhavenna ca tathā kuru .. 4..

tathā sandiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam .
manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ .. 5..

iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ .
ājagāma muhūrtena sampīpaṃ rāghavasya vai .. 6..

so.abravītpraṇato bhūtvā ayamasmi narādhipa .
vaśyastava mahābāho kiṅkaraḥ samupasthitaḥ .. 7..

bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ .
abhivādya maharṣīstānvimānaṃ so.adhyarohata .. 8..

dhanurgṛhītvā tūṇīṃ ca khagdaṃ ca ruciraprabham .
nikṣipya nagare vīrau saumitribharatāvubhau .. 9..

prāyātpratīcīṃ sa marūnvicinvaṃśca samantataḥ .
uttarāmagamacchrīmāndiśaṃ himavadāvṛtam .. 10..

apaśyamānastatrāpi svalpamapyatha duṣkṛtam .
pūrvāmapi diśaṃ sarvāmathāpaśyannarādhipaḥ .. 11..

dakṣiṇāṃ diśamākrāmattato rājarṣinandanaḥ .
śaivalasyottare pārśve dadarśa sumahatsaraḥ .. 12..

tasminsarasi tapyantaṃ tāpasaṃ sumahattapaḥ .
dadarśa rāghavaḥ śrīmā.Nllambamānamadho mukham .. 13..

athainaṃ samupāgamya tapyantaṃ tapa uttamam .
uvāca rāghavo vākyaṃ dhanyastvamasi suvrata .. 14..

kasyāṃ yonyāṃ tapovṛddhavartase dṛḍhavikrama .
kautūhalāttvāṃ pṛcchāmi rāmo dāśarathirhyaham .. 15..

manīṣitaste ko nvarthaḥ svargalābho varāśrayaḥ .
yamaśritya tapastaptaṃ śrotumicchāmi tāpasa .. 16..

brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ .
vaiśyo vā yadi vā śūdraḥ satyametadbravīhi me .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).