.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 67

tasya tadvacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ .
avākṣirāstathābhūto vākyametaduvāca ha .. 1..

śūdrayonyāṃ prasūto.asmi tapa ugraṃ samāsthitaḥ .
devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ .. 2..

na mithyāhaṃ vade rājandevalokajigīṣayā .
śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ .. 3..

bhāṣatastasya śūdrasya khaḍgaṃ suruciraprabham .
niṣkṛṣya kośādvimalaṃ śiraściccheda rāghavaḥ .. 4..

tasminmuhūrte bālo.asau jīvena samayujyata .. 5..

tato.agastyāśramapadaṃ rāmaḥ kamalalocanaḥ .
sa gatvā vinayenaiva taṃ natvā mumude sukhī .. 6..

so.abhivādya mahātmānaṃ jvalantamiva tejasā .
ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ .. 7..

tamuvāca mahātejāḥ kumbhayonirmahātapāḥ .
svāgataṃ te naraśreṣṭha diṣṭyā prāpto.asi rāghava .. 8..

tvaṃ me bahumato rāma guṇairbahubhiruttamaiḥ .
atithiḥ pūjanīyaśca māma rājanhṛdi sthitaḥ .. 9..

surā hi kathayanti tvāmāgataṃ śūdraghātinam .
brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ .. 10..

uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava .
prabhāte puṣpakeṇa tvaṃ gantā svapurameva hi .. 11..

idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā .
divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā .
pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava .. 12..

dattasya hi punardānaṃ sumahatphalamucyate .
tasmātpradāsye vidhivattatpratīccha nararṣabha .. 13..

tadrāmaḥ pratijagrāha munestasya mahātmanaḥ .
divyamābharaṇaṃ citraṃ pradīptamiva bhāskaram .. 14..

pratigṛhya tato rāmastadābharaṇamuttamam .
āgamaṃ tasya divyasya praṣṭumevopacakrame .. 15..

atyadbhutamidaṃ brahmanvapuṣā yuktamuttamam .
kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam .. 16..

kutūhalatayā brahmanpṛcchāmi tvāṃ mahāyaśaḥ .
āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān .. 17..

evaṃ bruvati kākutsthe munirvākyamathābravīt .
śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).