.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 68

purā tretāyuge hyāsīdaraṇyaṃ bahuvistaram .
samantādyojanaśataṃ nirmṛgaṃ pakṣivarjitam .. 1..

tasminnirmānuṣe.araṇye kurvāṇastapa uttamam .
ahamākramituṃ śaumya tadaraṇyamupāgamam .. 2..

tasya rūpamaraṇyasya nirdeṣṭuṃ na śaśāka ha .
phalamūlaiḥ sukhāsvādairbahurūpaiśca pādapaiḥ .. 3..

tasyāraṇyasya madhye tu saro yojanamāyatam .
padmotpalasamākīrṇaṃ samatikrāntaśaivalam .. 4..

tadāścaryamivātyarthaṃ sukhāsvādamanuttamam .
arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam .. 5..

tasminsaraḥsamīpe tu mahadadbhutamāśramam .
purāṇaṃ puṇyamatyarthaṃ tapasvijanavarjitam .. 6..

tatrāhamavasaṃ rātriṃ naidāghīṃ puruṣarṣabha .
prabhāte kālyamutthāya sarastadupacakrame .. 7..

athāpaśyaṃḥ śavaṃ tatra supuṣṭamajaraṃ kva cit .
tiṣṭhantaṃ parayā lakṣmyā tasmiṃstoyāśaye nṛpa .. 8..

tamarthaṃ cintayāno.ahaṃ muhūrtaṃ tatra rāghava .
viṣṭhito.asmi sarastīre kiṃ nvidaṃ syāditi prabho .. 9..

athāpaśyaṃ muhūrtāttu divyamadbhutadarśanam .
vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam .. 10..

atyarthaṃ svargiṇaṃ tatra vimāne raghunandana .
upāste.apsarasāṃ vīra sahasraṃ divyabhūṣaṇam .
gānti geyāni ramyāṇi vādayanti tathāparāḥ .. 11..

paśyato me tadā rāma vimānādavaruhya ca .
taṃ śavaṃ bhakṣayāmāsa sa svargī raghunandana .. 12..

tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca .
avatīrya saraḥ svargī saṃspraṣṭumupacakrame .. 13..

upaspṛśya yathānyāyaṃ sa svargī puruṣarṣabha .
āroḍhumupacakrāma vimānavaramuttamam .. 14..

tamahaṃ devasaṅkāśamārohantamudīkṣya vai .
athāhamabruvaṃ vākyaṃ tameva puruṣarṣabha .. 15..

ko bhavāndevasaṅkāśa āhāraśca vigarhitaḥ .
tvayāyaṃ bhujyate saumya kiṃ karthaṃ vaktumarhasi .. 16..

āścaryamīdṛśo bhāvo bhāsvaro devasaṃmataḥ .
āhāro garhitaḥ saumya śrotumicchāmi tattvataḥ .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).