.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 69

bhuktvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram .
prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana .. 1..

śṛṇu brahmanyathāvṛttaṃ mamaitatsukhaduḥkhayoḥ .
duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija .. 2..

purā vaidarbhako rājā pitā mama mahāyaśāḥ .
sudeva iti vikhyātastriṣu lokeṣu vīryavān .. 3..

tasya putradvayaṃ brahmandvābhyāṃ strībhyāmajāyata .
ahaṃ śveta iti khyāto yavīyānsuratho.abhavat .. 4..

tataḥ pitari svaryāte paurā māmabhyaṣecayan .
tatrāhaṃ kṛtavānrājyaṃ dharmeṇa susamāhitaḥ .. 5..

evaṃ varṣasahasrāṇi samatītāni suvrata .
rājyaṃ kārayato brahmanprajā dharmeṇa rakṣataḥ .. 6..

so.ahaṃ nimitte kasmiṃścidvijñātāyurdvijottama .
kāladharmaṃ hṛdi nyasya tato vanamupāgamam .. 7..

so.ahaṃ vanamidaṃ durgaṃ mṛgapakṣivivarjitam .
tapaścartuṃ praviṣṭo.asmi samīpe sarasaḥ śubhe .. 8..

bhrātaraṃ surathaṃ rājye abhiṣicya narādhipam .
idaṃ saraḥ samāsādya tapastaptaṃ mayā ciram .. 9..

so.ahaṃ varṣasahasrāṇi tapastrīṇi mahāmune .
taptvā suduṣkaraṃ prāpto brahmalokamanuttamam .. 10..

tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama .
bādhete paramodāra tato.ahaṃ vyathitendriyaḥ .. 11..

gatvā tribhuvaṇaśreṣṭhaṃ pitāmahamuvāca ha .
bhagavanbrahmaloko.ayaṃ kṣutpipāsāvivarjitaḥ .. 12..

kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo.asmi yat .
āhāraḥ kaśca me deva tanme brūhi pitāmaha .. 13..

pitāmahastu māmāha tavāhāraḥ sudevaja .
svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ .. 14..

svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam .
anuptaṃ rohate śveta na kadā cinmahāmate .. 15..

dattaṃ na te.asti sūkṣmo.api vane sattvaniṣevite .
tena svargagato vatsa bādhyase kṣutpipāsayā .. 16..

sa tvaṃ supuṣṭamāhāraiḥ svaśarīramanuttamam .
bhakṣayasvāmṛtarasaṃ sā te tṛptirbhaviṣyati .. 17..

yadā tu tadvanaṃ śveta agastyaḥ sumahānṛṣiḥ .
ākramiṣyati durdharṣastadā kṛcchādvimokṣyase .. 18..

sa hi tārayituṃ saumya śaktaḥ suragaṇānapi .
kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam .. 19..

so.ahaṃ bhagavataḥ śrutvā devadevasya niścayam .
āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama .. 20..

bahūnvarṣagaṇānbrahmanbhujyamānamidaṃ mayā .
kṣayaṃ nābhyeti brahmarṣe tṛptiścāpi mamottamā .. 21..

tasya me kṛcchrabhūtasya kṛcchrādasmādvimokṣaya .
anyeṣāmagatirhyatra kumbhayonimṛte dvijam .. 22..

idamābharaṇaṃ saumya tāraṇārthaṃ dvijottama .
pratigṛhṇīṣva brahmarṣe prasādaṃ kartumarhasi .. 23..

tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam .
tāraṇāyopajagrāha tadābharaṇamuttamam .. 24..

mayā pratigṛhīte tu tasminnābharaṇe śubhe .
mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha .. 25..

pranaṣṭe tu śarīre.asau rājarṣiḥ parayā mudā .
tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ .. 26..

tenedaṃ śakratulyena divyamābharaṇaṃ mama .
tasminnimitte kākutstha dattamadbhutadarśanam .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).