.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 7

nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ .
avarṣanniṣuvarṣeṇa varṣeṇādrimivāmbudāḥ .. 1..

śyāmāvadātastairviṣṇurnīlairnaktañcarottamaiḥ .
vṛto.añjanagirīvāsīdvarṣamāṇaiḥ payodharaiḥ .. 2..

śalabhā iva kedāraṃ maśakā iva parvatam .
yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam .. 3..

tathā rakṣodhanurmuktā vajrānilamanojavāḥ .
hariṃ viśanti sma śarā lokāstamiva paryaye .. 4..

syandanaiḥ syandanagatā gajaiśca gajadhūrgatāḥ .
aśvārohāḥ sadaśvaiśca pādātāścāmbare carāḥ .. 5..

rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ .
nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam .. 6..

niśācaraistudyamāno mīnairiva mahātimiḥ .
śārṅgamāyamya gātrāṇi rākṣasānāṃ mahāhave .. 7..

śaraiḥ pūrṇāyatotsṛṣṭairvajravaktrairmanojavaiḥ .
ciccheda tilaśo viṣṇuḥ śataśo.atha sahasraśaḥ .. 8..

vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyurivotthitam .
pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ .. 9..

so.ambujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ .
rarāsa bhīmanihrādo yugānte jalado yathā .. 10..

śaṅkharājavacaḥ so.atha trāsayāmāsa rākṣasān .
mṛgarāja ivāraṇye samadāniva kuñjarān .. 11..

na śekuraśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan .
syandanebhyaścyutā yodhāḥ śaṅkharāvitadurbalāḥ .. 12..

śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ .
vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim .. 13..

bhidyamānāḥ śaraiścānye nārāyaṇadhanuścyutaiḥ .
nipetū rākṣasā bhīmāḥ śailā vajrahatā iva .. 14..

vraṇairvraṇakarārīṇāmadhokṣajaśarodbhavaiḥ .
asṛkkṣaranti dhārābhiḥ svarṇadhārāmivācalāḥ .. 15..

śaṅkharājaravaścāpi śārṅgacāparavastathā .
rākṣasānāṃ ravāṃścāpi grasate vaiṣṇavo ravaḥ .. 16..

sūryādiva karā ghorā ūrmayaḥ sāgarādiva .
parvatādiva nāgendrā vāryoghā iva cāmbudāt .. 17..

tathā bāṇā vinirmuktāḥ śārṅgānnarāyaṇeritāḥ .
nirdhāvantīṣavastūrṇaṃ śataśo.atha sahasraśaḥ .. 18..

śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā .
dviradena yathā vyāghrā vyāghreṇa dvīpino yathā .. 19..

dvīpinā ca yathā śvānaḥ śunā mārjarakā yathā .
mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ .. 20..

tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā .
dravanti drāvitāścaiva śāyitāśca mahītale .. 21..

rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ .
vārijaṃ nādayāmāsa toyadaṃ surarāḍ iva .. 22..

nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam .
yayau laṅkāmabhimukhaṃ prabhagnaṃ rākṣasaṃ balam .. 23..

prabhagne rākṣasabale nārāyaṇaśarāhate .
sumālī śaravarṣeṇa āvavāra raṇe harim .. 24..

utkṣipya hemābharaṇaṃ karaṃ karamiva dvipaḥ .
rarāsa rākṣaso harṣātsataḍittoyado yathā .. 25..

sumālernardatastasya śiro jvalitakuṇḍalam .
ciccheda yanturaśvāśca bhrāntāstasya tu rakṣasaḥ .. 26..

tairaśvairbhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ .
indriyāśvairyathā bhrāntairdhṛtihīno yathā naraḥ .. 27..

mālī cābhyadravadyuddhe pragṛhya saśaraṃ dhanuḥ .
mālerdhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ .
viviśurharimāsādya krauñcaṃ patrarathā iva .. 28..

ardyamānaḥ śaraiḥ so.atha mālimuktaiḥ sahasraśaḥ .
cukṣubhe na raṇe viṣṇurjitendriya ivādhibhiḥ .. 29..

atha maurvī svanaṃ kṛtvā bhagavānbhūtabhāvanaḥ .
mālinaṃ prati bāṇaughānsasarjāsigadādharaḥ .. 30..

te mālidehamāsādya vajravidyutprabhāḥ śarāḥ .
pibanti rudhiraṃ tasya nāgā iva purāmṛtam .. 31..

mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harirbalāt .
rathaṃ ca sadhvajaṃ cāpaṃ vājinaśca nyapātayat .. 32..

virathastu gadāṃ gṛhya mālī naktañcarottamaḥ .
āpupluve gadāpāṇirgiryagrādiva keṣarī .. 33..

sa tayā garuḍaṃ saṅkhye īśānamiva cāntakaḥ .
lalāṭadeśe.abhyahanadvajreṇendro yathācalam .. 34..

gadayābhihatastena mālinā garuḍo bhṛśam .
raṇātparāṅmukhaṃ devaṃ kṛtavānvedanāturaḥ .. 35..

parāṅmukhe kṛte deve mālinā garuḍena vai .
udatiṣṭhanmahānādo rakṣasāmabhinardatām .. 36..

rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ .
parāṅmukho.apyutsasarja cakraṃ mālijighāṃsayā .. 37..

tatsūryamaṇḍalābhāsaṃ svabhāsā bhāsayannabhaḥ .
kālacakranibhaṃ cakraṃ māleḥ śīrṣamapātayat .. 38..

tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam .
papāta rudhirodgāri purā rāhuśiro yathā .. 39..

tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ .
siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ .. 40..

mālinaṃ nihataṃ dṛṣṭvā sumālī malyavānapi .
sabalau śokasantaptau laṅkāa.m prati vidhāvitau .. 41..

garuṇastu samāśvastaḥ saṃnivṛtya mahāmanāḥ .
rākṣasāndrāvayāmāsa pakṣavātena kopitaḥ .. 42..

nārāyaṇo.apīṣuvarāśanībhir
vidārayāmāsa dhanuḥpramuktaiḥ .
naktañcarānmuktavidhūtakeśān
yathāśanībhiḥ sataḍinmahendraḥ .. 43..

bhinnātapatraṃ patamānaśastraṃ
śarairapadhvastaviśīrṇadeham .
viniḥsṛtāntraṃ bhayalolanetraṃ
balaṃ tadunmattanibhaṃ babhūva .. 44..

siṃhārditānāmiva kuñjarāṇāṃ
niśācarāṇāṃ saha kuñjarāṇām .
ravāśca vegāśca samaṃ babhūvuḥ
purāṇasiṃhena vimarditānām .. 45..

sañcādyamānā haribāṇajālaiḥ
svabāṇajāalāni samuts^^rjanta.h .
dhāvanti naktañcarakālameghā
vāyupraṇunnā iva kālameghāḥ .. 46..

cakraprahārairvinikṛttaśīrṣāḥ
sañcūrṇitāṅgāśca gadāprahāraiḥ .
asiprahārairbahudhā vibhaktāḥ
patanti śailā iva rākṣasendrāḥ .. 47..

cakrakṛttāsyakamalā gadāsañcūrṇitorasaḥ .
lāṅgalaglapitagrīvā musalairbhinnamastakāḥ .. 48..

ke ciccaivāsinā chinnāstathānye śaratāḍitāḥ .
nipeturambarāttūrṇaṃ rākṣasāḥ sāgarāmbhasi .. 49..

tadāmbaraṃ vigalitahārakuṇḍalair
niśācarairnīlabalāhakopamaiḥ .
nipātyamānairdadṛśe nirantaraṃ
nipātyamānairiva nīlaparvataiḥ .. 50..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).