.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 70

tadadbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ .
gauravādvismayāccaiva bhūyaḥ praṣṭuṃ pracakrame .. 1..

bhagavaṃstadvanaṃ ghoraṃ tapastapyati yatra saḥ .
śveto vaidarbhako rājā kathaṃ tadamṛgadvijam .. 2..

niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam .
tapaścartuṃ praviṣṭaḥ sa śrotumicchāmi tattvataḥ .. 3..

rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam .
vākyaṃ paramatejasvī vaktumevopacakrame .. 4..

purā kṛtayuge rāma manurdaṇḍadharaḥ prabhuḥ .
tasya putro mahānāsīdikṣvākuḥ kulavardhanaḥ .. 5..

taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam .
pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha .. 6..

tatheti ca pratijñātaṃ pituḥ putreṇa rāghava .
tataḥ paramasaṃhṛṣṭo manuḥ punaruvāca ha .. 7..

prīto.asmi paramodārakartā cāsi na saṃśayaḥ .
daṇḍena ca prajā rakṣa mā ca daṇḍamakāraṇe .. 8..

aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai .
sa daṇḍo vidhivanmuktaḥ svargaṃ nayati pārthivam .. 9..

tasmāddaṇḍe mahābāho yatnavānbhava putraka .
dharmo hi paramo loke kurvataste bhaviṣyati .. 10..

iti taṃ bahu sandiśya manuḥ putraṃ samādhinā .
jagāma tridivaṃ hṛṣṭo brahmalokamanuttamam .. 11..

prayāte tridive tasminnikṣvākuramitaprabhaḥ .
janayiṣye kathaṃ putrāniti cintāparo.abhavat .. 12..

karmabhirbahurūpaiśca taistairmanusutaḥ sutān .
janayāmāsa dharmātmā śataṃ devasutopamān .. 13..

teṣāmavarajastāta sarveṣāṃ raghunandana .
mūḍhaścākṛtividyaśca na śuśrūṣati pūrvajān .. 14..

nāma tasya ca daṇḍeti pitā cakre.alpatejasaḥ .
avaśyaṃ daṇḍapatanaṃ śarīre.asya bhaviṣyati .. 15..

sa paśyamānastaṃ doṣaṃ ghoraṃ putrasya rāghava .
vindhhhya śaivalayormadhye rājyaṃ prādādarindama .. 16..

sa daṇḍastatra rājābhūdramye parvatarodhasi .
puraṃ cāpratimaṃ rāma nyaveśayadanuttamam .. 17..

purasya cākaronnāma madhumantamiti prabho .
purohitaṃ cośanasaṃ varayāmāsa suvratam .. 18..

evaṃ sa rājā tadrājyaṃ kārayatsapurohitaḥ .
prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).