.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 71

etadākhyāya rāmāya maharṣiḥ kumbhasambhavaḥ .
asyāmevāparaṃ vākyaṃ kathāyām upacakrame .. 1..

tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam .
akarottatra mandātmā rājyaṃ nihatakaṇṭakam .. 2..

atha kāle tu kasmiṃścidrājā bhārgavamāśramam .
ramaṇīyamupākrāmaccaitre māsi manorame .. 3..

tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi .
vicarantīṃ vanoddeśe daṇḍo.apaśyadanuttamām .. 4..

sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ .
abhigamya susaṃvignaḥ kanyāṃ vacanamabravīt .. 5..

kutastvamasi suśroṇi kasya vāsi sutā śubhe .
pīḍito.ahamanaṅgena pṛcchāmi tvāṃ sumadhyame .. 6..

tasya tvevaṃ bruvāṇasya mohonmattasya kāminaḥ .
bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam .. 7..

bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ .
arajāṃ nāma rājendra jyeṣṭhāmāśramavāsinīm .. 8..

guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ .
vyasanaṃ sumahatkruddhaḥ sa te dadyānmahātapāḥ .. 9..

yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā .
varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim .. 10..

anyathā tu phalaṃ tubhyaṃ bhavedghorābhisaṃhitam .
krodhena hi pitā me.asau trailokyamapi nirdahet .. 11..

evaṃ bruvāṇāmarajāṃ daṇḍaḥ kāmaśarārditaḥ .
pratyuvāca madonmattaḥ śirasyādhāya so.añjalim .. 12..

prasādaṃ kuru suśroṇi na kālaṃ kṣeptumarhasi .
tvatkṛte hi mama prāṇā vidīryante śubhānane .. 13..

tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam .
bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam .. 14..

evamuktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balādbalī .
visphurantīṃ yathākāmaṃ maithunāyopacakrame .. 15..

tamanarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam .
nagaraṃ prayayau cāśu madhumantamanuttamam .. 16..

arajāpi rudantī sā āśramasyāvidūrataḥ .
pratīkṣate susantrastā pitaraṃ devasaṃnibham .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).