.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 72

sa muhūrtādupaśrutya devarṣiramitaprabhaḥ .
svamāśramaṃ śiṣya vṛtaḥ kṣudhārtaḥ saṃnyavartata .. 1..

so.apaśyadarajāṃ dīnāṃ rajasā samabhiplutām .
jyotsnāmivāruṇagrastāṃ pratyūṣe na virājatīm .. 2..

tasya roṣaḥ samabhavatkṣudhārtasya viśeṣataḥ .
nirdahanniva lokāṃstrīñśiṣyāṃścedamuvāca ha .. 3..

paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ .
vipattiṃ ghorasaṅkāśāṃ kruddhāmagniśikhām iva .. 4..

kṣayo.asya durmateḥ prāptaḥ sānugasya durātmanaḥ .
yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭumicchati .. 5..

yasmātsa kṛtavānpāpamīdṛśaṃ ghoradarśanam .
tasmātprāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ .. 6..

saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ .
pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ .. 7..

samantādyojanaśataṃ viṣayaṃ cāsya durmateḥ .
dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ .. 8..

sarvasattvāni yānīha sthāvarāṇi carāṇi ca .
mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ .. 9..

daṇḍasya viṣayo yāvattāvatsarvasamucchrayaḥ .
pāṃsubhuta ivālakṣyaḥ saptarātrādbhaviṣyati .. 10..

ityuktvā krodhasantapastamāśramanivāsinam .
janaṃ janapadānteṣu sthīyatāmiti cābravīt .. 11..

śrutvā tūśasano vākyaṃ sa āśramāvasatho janaḥ .
niṣkrānto viṣayāttasya sthānaṃ cakre.atha bāhyataḥ .. 12..

sa tathoktvā munijanamarajāmidamabravīt .
ihaiva vasa durmedhe āśrame susamāhitā .. 13..

idaṃ yojanaparyantaṃ saraḥ suruciraprabham .
araje vijvarā bhuṅkṣva kālaścātra pratīkṣyatām .. 14..

tvatsamīpe tu ye sattvā vāsameṣyanti tāṃ niśām .
avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā .. 15..

ityuktvā bhārgavo vāsamanyatra samupākramat .
saptāhādbhasmasādbhūtaṃ yathoktaṃ brahmavādinā .. 16..

tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu .
śapto brahmarṣiṇā tena purā vaidharmake kṛte .. 17..

tataḥ prabhṛti kākutstha daṇḍakāraṇyamucyate .
tapasvinaḥ sthitā yatra janasthānamatho.abhavat .. 18..

etatte sarvamākhyātaṃ yanmāṃ pṛcchasi rāghava .
sandhyāmupāsituṃ vīra samayo hyativartate .. 19..

ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ .
kṛtodako naravyāghra ādityaṃ paryupāsate .. 20..

sa tairṛṣibhirabhyastaḥ sahitairbrahmasattamaiḥ .
ravirastaṃ gato rāma gacchodakamupaspṛśa .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).