.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 73

ṛṣervacanamājñāya rāmaḥ sandhyāmupāsitum .
upākrāmatsaraḥ puṇyamapsarobhirniṣevitam .. 1..

tatrodakamupaspṛṣśya sandhyāmanvāsya paścimām .
āśramaṃ prāviśadrāmaḥ kumbhayonermahātmanaḥ .. 2..

asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ .
śākāni ca pavitrāṇi bhojanārthamakalpayat .. 3..

sa bhuktavānnaraśreṣṭhastadannamamṛtopamam .
prītaśca parituṣṭaśca tāṃ rātriṃ samupāvasat .. 4..

prabhāte kālyamutthāya kṛtvāhnikamarindamaḥ .
ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ .. 5..

abhivādyābravīdrāmo maharṣiṃ kumbhasambhavam .
āpṛcche tvāṃ gamiṣyāmi māmanujñātumarhasi .. 6..

dhanyo.asmyanugṛhīto.asmi darśanena mahātmanaḥ .
draṣṭuṃ caivāgamiṣyāmi pāvanārthamihātmanaḥ .. 7..

tathā vadati kākutsthe vākyamadbhutadarśanam .
uvāca paramaprīto dharmanetrastapodhanaḥ .. 8..

atyadbhutamidaṃ vākyaṃ tava rāma śubhākṣaram .
pāvanaḥ sarvalokānāṃ tvameva raghunandana .. 9..

muhūrtamapi rāma tvāṃ ye nu paśyanti ke cana .
pāvitāḥ svargabhūtāste pūjyante divi daivataiḥ .. 10..

ye ca tvāṃ ghoracakṣurbhirīkṣante prāṇino bhuvi .
hatāste yamadaṇḍena sadyo nirayagāminaḥ .. 11..

gaccha cāriṣṭamavyagraḥ panthānamakutobhayam .
praśādhi rājyaṃ dharmeṇa gatirhi jagato bhavān .. 12..

evamuktastu muninā prāñjaliḥ prpagraho nṛpaḥ .
abhyavādayata prājñastamṛṣiṃ puṇyaśīlinam .. 13..

abhivādya muniśreṣṭhaṃ tāṃśca sarvāṃstapodhanān .
adhyārohattadavyagraḥ puṣpakaṃ hemabhūṣitam .. 14..

taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ .
apūjayanmahendrābhaṃ sahasrākṣamivāmarāḥ .. 15..

svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite .
śaśī meghasamīpastho yathā jaladharāgame .. 16..

tato.ardhadivase prāpte pūjyamānastatastataḥ .
ayodhyāṃ prāpya kākutstho vimānādavarohata .. 17..

tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam .
kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo.abravīdvacaḥ .. 18..

lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau .
mamāgamanamākhyāya śabdāpaya ca māṃ ciram .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).