.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 74

tacchrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ .
dvāḥsthaḥ kumārāvāhūya rāghavāya nyavedayat .. 1..

dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau .
pariṣvajya tato rāmo vākyametaduvāca ha .. 2..

kṛtaṃ mayā yathātathyaṃ dvijakāryamanuttamam .
dharmasetumato bhūyaḥ kartumicchāmi rāghavau .. 3..

yuvābhyāmātmabhūtābhyāṃ rājasūyamanuttamam .
sahito yaṣṭumicchāmi tatra dharmo hi śāśvataḥ .. 4..

iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ .
suhutena suyajñena varuṇatvamupāgamat .. 5..

somaśca rājasūyena iṣṭvā dharmeṇa dharmavit .
prāptaśca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam .. 6..

asminnahani yacchreyaścintyatāṃ tanmayā saha .
hitaṃ cāyati yuktaṃ ca prayatau vaktumarhatha .. 7..

śrutā tu rāghavasyaitadvākyaṃ vākyaviśāradaḥ .
bharataḥ prāñjalirbhūtvā vākyametaduvāca ha .. 8..

tvayi dharmaḥ paraḥ sādho tvayi sarvā vasundharā .
pratiṣṭhitā mahābāho yaśaścāmitavikrama .. 9..

mahīpālāśca sarve tvāṃ prajāpatimivāmarāḥ .
nirīkṣante mahātmāno lokanāthaṃ yathā vayam .. 10..

prajāśca pitṛvadrājanpaśyanti tvāṃ mahābala .
pṛthivyāṃ gatibhūto.asi prāṇināmapi rāghava .. 11..

sa tvamevaṃvidhaṃ yajñamāhartāsi kathaṃ nṛpa .
pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate .. 12..

pṛthivyāṃ ye ca puruṣā rājanpauruṣamāgatāḥ .
sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ .. 13..

sa tvaṃ puruṣaśārdūla guṇairatulavikrama .
pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate .. 14..

bharatasya tu tadvākyaṃ śrutvāmṛtamayaṃ yathā .
praharṣamatulaṃ lebhe rāmaḥ satyaparākramaḥ .. 15..

uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam .
prīto.asmi parituṣṭo.asmi tavādya vacanena hi .. 16..

idaṃ vacanamaklībaṃ tvayā dharmasamāhitam .
vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam .. 17..

eṣa tasmādabhiprāyādrājasūyātkratūttamān .
nivartayāmi dharmajña tava suvyāhṛtena vai .. 18..

prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ .
tasmācchṛṇomi te vākyaṃ sādhūktaṃ susamāhitam .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).