.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 75

tathoktavati rāme tu bharate ca mahātmani .
lakṣmaṇo.api śubhaṃ vākyamuvāca raghunandanam .. 1..

aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām .
pāvanastava durdharṣo rocatāṃ kratupuṅgavaḥ .. 2..

śrūyate hi purāvṛttaṃ vāsave sumahātmani .
brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ .. 3..

purā kila mahābāho devāsurasamāgame .
vṛtro nāma mahānāsīddaiteyo lokasaṃmataḥ .. 4..

vistīrṇā yojanaśatamucchritastriguṇaṃ tataḥ .
anurāgeṇa lokāṃstrīnsnehātpaśyati sarvataḥ .. 5..

dharmajñaśca kṛtajñaśca buddhyā ca pariniṣṭhitaḥ .
śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ .. 6..

tasminpraśāsati tadā sarvakāmadughā mahī .
rasavanti prasūtāni mūlāni ca phalāni ca .. 7..

akṛṣṭapacyā pṛthivī susampannā mahātmanaḥ .
sa rājyaṃ tādṛśaṃ bhuṅkte sphītamadbhutadarśanam .. 8..

tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam .
tapo hi paramaṃ śreyastapo hi paramaṃ sukham .. 9..

sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram .
tapa ugramupātiṣṭhattāpayansarvadevatāḥ .. 10..

tapastapyati vṛtre tu vāsavaḥ paramārtavat .
viṣṇuṃ samupasaṅkramya vākyametaduvāca ha .. 11..

tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ .
balavānsa hi dharmātmā nainaṃ śakṣyāmi bādhitum .. 12..

yadyasau tapa ātiṣṭhedbhūya eva sureśvara .
yāvallokā dhariṣyanti tāvadasya vaśānugāḥ .. 13..

tvaṃ cainaṃ paramodāramupekṣasi mahābala .
kṣaṇaṃ hi na bhavedvṛtraḥ kruddhe tvayi sureśvara .. 14..

yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ .
tadā prabhṛti lokānāṃ nāthatvamupalabdhavān .. 15..

sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ .
tvatkṛtena hi sarvaṃ syātpraśāntamajaraṃ jagat .. 16..

ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ .
vṛtraghatena mahatā eṣāṃ sāhyaṃ kuruṣva ha .. 17..

tvayā hi nityaśaḥ sāhyaṃ kṛtameṣāṃ mahātmanām .
asahyamidamanyeṣāmagatīnāṃ gatirbhavān .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).