.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 76

lakṣmaṇasya tu tadvākyaṃ śrutvā śatrunibarhaṇaḥ .
vṛtraghātamaśeṣeṇa kathayetyāha lakṣmaṇam .. 1..

rāghaveṇaivamuktastu sumitrānandavardhanaḥ .
bhūya eva kathāṃ divyāṃ kathayāmāsa lakṣmaṇaḥ .. 2..

sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām .
viṣṇurdevānuvācedaṃ sarvānindrapurogamān .. 3..

pūrvaṃ sauhṛdabaddho.asmi vṛtrasya sumahātmanaḥ .
tena yuṣmatpriyārthaṃ vai nāhaṃ hanmi mahāsuram .. 4..

avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukhamuttamam .
tasmādupāyamākhyāsye yena vṛtraṃ haniṣyatha .. 5..

tridhā bhūtaṃ kariṣye.ahamātmānaṃ surasattamāḥ .
tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ .. 6..

eko.aṃśo vāsavaṃ yātu dvitīyo vajrameva tu .
tṛtīyo bhūtalaṃ śakrastato vṛtraṃ haniṣyati .. 7..

tathā bruvati deveśe devā vākyamathābruvan .
evametanna sandeho yathā vadasi daityahan .. 8..

bhadraṃ te.astu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ .
bhajasva paramodāravāsavaṃ svena tejasā .. 9..

tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ .
tadaraṇyamupākrāmanyatra vṛtro mahāsuraḥ .. 10..

te.apaśyaṃstejasā bhūtaṃ tapantamasurottamam .
pibantamiva lokāṃstrīnnirdahantamivāmbaram .. 11..

dṛṣṭvaiva cāsuraśreṣṭhaṃ devāstrāsamupāgaman .
kathamenaṃ vadhiṣyāmaḥ kathaṃ na syātparājayaḥ .. 12..

teṣāṃ cintayatāṃ tatra sahasrākṣaḥ purandaraḥ .
vajraṃ pragṛhya bāhubhyāṃ prahiṇodvṛtramūrdhani .. 13..

kālāgnineva ghoreṇa dīpteneva mahārciṣā .
prataptaṃ vṛtraśirasi jagattrāsamupāgamat .. 14..

asambhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ .
cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ .. 15..

tamindraṃ brahmahatyāśu gacchantamanugacchati .
apataccāsya gātreṣu tamindraṃ duḥkhamāviśat .. 16..

hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ .
viṣṇuṃ tribhuvaṇaśreṣṭhaṃ muhurmuhurapūjayan .. 17..

tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ .
rathārthaṃ sarvabhūtānāṃ viṣṇutvamupajagmivān .. 18..

hataścāyaṃ tvayā vṛtro brahmahatyā ca vāsavam .
bādhate suraśārdūla mokṣaṃ tasya vinirdiśa .. 19..

teṣāṃ tadvacanaṃ śrutvā devānāṃ viṣṇurabravīt .
māmeva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam .. 20..

puṇyena hayamedhena māmiṣṭvā pākaśāsanaḥ .
punareṣyati devānāmindratvamakutobhayaḥ .. 21..

evaṃ sandiśya devānāṃ tāṃ vāṇīmamṛtopamā .
jagāma viṣṇurdeveśaḥ stūyamānastriviṣṭapam .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).