.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 77

tathā vṛtravadhaṃ sarvamakhilena sa lakṣmaṇaḥ .
kathayitvā naraśreṣṭhaḥ kathāśeṣamupākramat .. 1..

tato hate mahāvīrye vṛtre devabhayaṅkare .
brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā .. 2..

so.antamāśritya lokānāṃ naṣṭasaṃjño vicetanaḥ .
kālaṃ tatrāvasatkaṃ cidveṣṭamāno yathoragaḥ .. 3..

atha naṣṭe sahasrākṣe udvignamabhavajjagat .
bhūmiśca dhvastasaṅkāśā niḥsnehā śuṣkakānanā .. 4..

niḥsrotasaścāmbuvāhā hradāśca saritastathā .
saṅkṣobhaścaiva sattvānāmanāvṛṣṭikṛto.abhavat .. 5..

kṣīyamāṇe tu loke.asminsambhrāntamanasaḥ surāḥ .
yaduktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan .. 6..

tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ .
taṃ deśaṃ sahitā jagmuryatrendro bhayamohitaḥ .. 7..

te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā .
taṃ puraskṛtya deveśamaśvamedhaṃ pracakrire .. 8..

tato.aśvamedhaḥ sumahānmahendrasya mahātmanaḥ .
vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara .. 9..

tato yajñasamāptau tu brahmahatyā mahātmanaḥ .
abhigamyābravīdvākyaṃ kva me sthānaṃ vidhāsyatha .. 10..

te tāmūcustato devāstuṣṭāḥ prītisamanvitāḥ .
caturdhā vibhajātmānamātmanaiva durāsade .. 11..

devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām .
saṃnidhau sthānamanyatra varayāmāsa durvasā .. 12..

ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai .
dvitīyena tu vṛkṣeṣu satyametadbravīmi vaḥ .. 13..

yo.ayamaṃśastṛtīyo me strīṣu yauvanaśāliṣu .
trirātraṃ darpaparṇāsu vasiṣye darpaghātinī .. 14..

hantāro brāhmaṇānye tu prekṣāpūrvamadūṣakān .
tāṃścaturthena bhāgena saṃśrayiṣye surarṣabhāḥ .. 15..

pratyūcustāṃ tato devā yathā vadasi durvase .
tathā bhavatu tatsarvaṃ sādhayasva yathepsitam .. 16..

tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire .
vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata .. 17..

praśāntaṃ ca jagatsarvaṃ sahasrākṣe pratiṣṭhate .
yajñaṃ cādbhutasaṅkāśaṃ tadā śakro.abhyapūjayat .. 18..

īdṛśo hyaśvamedhasya prabhāvo raghunandana .
yajasva sumahābhāga hayamedhena pārthiva .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).