.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 78

tacchrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ .
pratyuvāca mahātejāḥ prahasanrāghavo vacaḥ .. 1..

evametannaraśreṣṭha yathā vadasi lakṣmaṇa .
vṛtraghātamaśeṣeṇa vājimedhaphalaṃ ca yat .. 2..

śrūyate hi purā saumya kardamasya prajāpateḥ .
putro bāhlīśvaraḥ śrīmānilo nāma sudhārmikaḥ .. 3..

sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ .
rājyaṃ caiva naravyāghra putravatparyapālayat .. 4..

suraiśca paramodārairdaiteyaiśca mahāsuraiḥ .
nāgarākṣasagandharvairyakṣaiśca sumahātmabhiḥ .. 5..

pūjyate nityaśaḥ saumya bhayārtai raghunandana .
abibhyaṃśca trayo lokāḥ saroṣasya mahātmanaḥ .. 6..

sa rājā tādṛśo hyāsīddharme vīrye ca niṣṭhitaḥ .
buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ .. 7..

sa pracakre mahābāhurmṛgayāṃ rucire vane .
caitre manorame māsi sabhṛtyabalavāhanaḥ .. 8..

prajaghne sa nṛpo.araṇye mṛgāñśatasahasraśaḥ .
hatvaiva tṛptirnābhūcca rājñastasya mahātmanaḥ .. 9..

nānāmṛgāṇāmayutaṃ vadhyamānaṃ mahātmanā .
yatra jāto mahāsenastaṃ deśamupacakrame .. 10..

tasmiṃstu devadeveśaḥ śailarājasutāṃ haraḥ .
ramayāmāsa durdharṣaiḥ sarvairanucaraiḥ saha .. 11..

kṛtvā strībhūtamātmānamumeśo gopatidhvajaḥ .
devyāḥ priyacikīrṣuḥ sa tasminparvatanirjhare .. 12..

ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ .
yacca kiṃ cana tatsarvaṃ nārīsaṃjñaṃ babhūva ha .. 13..

etasminnantare rājā sa ilaḥ kardamātmajaḥ .
nighnanmṛgasahasrāṇi taṃ deśamupacakrame .. 14..

sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam .
ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana .. 15..

tasya duḥkhaṃ mahattvāsīddṛṣṭvātmānaṃ tathā gatam .
umāpateśca tatkarma jñātvā trāsamupāgamat .. 16..

tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam .
jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ .. 17..

tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ .
prajāpatisutaṃ vākyamuvāca varadaḥ svayam .. 18..

uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala .
puruṣatvamṛte saumya varaṃ varaya suvrata .. 19..

tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā .
na sa jagrāha strībhūto varamanyaṃ surottamāt .. 20..

tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ .
praṇipatya mahādevīṃ sarveṇaivāntarātmanā .. 21..

īśe varāṇāṃ varade lokānāmasi bhāmini .
amoghadarśane devi bhaje saumye namo.astu te .. 22..

hṛdgataṃ tasya rājarṣervijñāya harasaṃnidhau .
pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā .. 23..

ardhasya devo varado varārdhasya tathā hyaham .
tasmādardhaṃ gṛhāṇa tvaṃ strīpuṃsoryāvadicchasi .. 24..

tadadbhutatamaṃ śrutvā devyā varamanuttamam .
samprahṛṣṭamanā bhūtvā rājā vākyamathābravīt .. 25..

yadi devi prasannā me rūpeṇāpratimā bhuvi .
māsaṃ strītvamupāsitvā māsaṃ syāṃ puruṣaḥ punaḥ .. 26..

īpsitaṃ tasya vijñāya devī surucirānanā .
pratyuvāca śubhaṃ vākyamevametadbhaviṣyati .. 27..

rājanpuruṣabhūtastvaṃ strībhāvaṃ na smariṣyasi .
strībhūtaścāparaṃ māsaṃ na smariṣyasi pauruṣam .. 28..

evaṃ sa rājā puruṣo māmaṃ bhūtvātha kārdamiḥ .
trailokyasundarī nārī māsamekamilābhavat .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).