.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 79

tāṃ kathāmilasambaddhāṃ rāmeṇa samudīritām .
lakṣmaṇo bharataścaiva śrutvā paramavismitau .. 1..

tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ .
vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ .. 2..

kathaṃ sa rājā strībhūto vartayāmāsa durgatim .
puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayatyasau .. 3..

tayostadbhāṣitaṃ śrutvā kautūhalasamanvitam .
kathayāmāsa kākutṣṭhastasya rājño yathā gatam .. 4..

tameva prathamaṃ māsaṃ strībhūtvā lokasundarī .
tābhiḥ parivṛtā strībhirye.asya pūrvaṃ padānugāḥ .. 5..

tatkānanaṃ vigāhyāśu vijahre lokasundarī .
drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā .. 6..

vāhanāni ca sarvāṇi santyaktvā vai samantataḥ .
parvatābhogavivare tasminreme ilā tadā .. 7..

atha tasminvanoddeśe parvatasyāvidūrataḥ .
saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam .. 8..

dadarśa sā ilā tasminbudhaṃ somasutaṃ tadā .
jvalantaṃ svena vapuṣā pūrṇaṃ somamivoditam .. 9..

tapantaṃ ca tapastīvramambhomadhye durāsadam .
yaśaksaraṃ kāmagamaṃ tāruṇye paryavasthitam .. 10..

sā taṃ jalāśayaṃ sarvaṃ kṣobhayāmāsa vismitā .
saha taiḥ pūra puruṣaiḥ strībhūtai raghunandana .. 11..

budhastu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ .
nopalebhe tadātmānaṃ cacāla ca tadāmbhasi .. 12..

ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām .
cintāṃ samabhyatikrāmatkā nviyaṃ devatādhikā .. 13..

na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca .
dṛṣṭapūrvā mayā kā cidrūpeṇaitena śobhitā .. 14..

sadṛśīyaṃ mama bhavedyadi nānyaparigrahā .
iti buddhiṃ samāsthāya jalātsthalamupāgamat .. 15..

sa āśramaṃ samupāgamya catasraḥ pramadāstataḥ .
śabdāpayata dharmātmā tāścainaṃ ca vavandire .. 16..

sa tāḥ papraccha dharmātma kasyaiṣā lokasundarī .
kimarthamāgatā ceha satyamākhyāta māciram .. 17..

śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram .
śrutvā tu tāḥ striyaḥ sarvā ūcurmadhurayā girā .. 18..

asmākameṣā suśroṇī prabhutve vartate sadā .
apatiḥ kānanānteṣu sahāsmābhiraṭatyasau .. 19..

tadvākyamavyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu .
vidyāmāvartanīṃ puṇyāmāvartayata sa dvijaḥ .. 20..

so.arthaṃ viditvā nikhilaṃ tasya rājño yathāgatam .
sarvā eva striyastāśca babhāṣe munipuṅgavaḥ .. 21..

atra kiṃ puruṣā bhadrā avasañśailarodhasi .
vatsyathāsmingirau yūyamavakāśo vidhīyatām .. 22..

mūlaputraphalaiḥ sarvā vartayiṣyatha nityadā .
striyaḥ kimpuruṣānnāma bhartṝnsamupalapsyatha .. 23..

tāḥ śrutvā somaputrasya vācaṃ kimpuruṣīkṛtāḥ .
upāsāṃ cakrire śailaṃ bahvyastā bahudhā tadā .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).