.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 8

hanyamāne bale tasminpadmanābhena pṛṣṭhataḥ .
mālyavānsaṃnivṛtto.atha velātiga ivārṇavaḥ .. 1..

saṃraktanayanaḥ kopāccalanmaulirniśācaraḥ .
padmanābhamidaṃ prāha vacanaṃ paruṣaṃ tadā .. 2..

nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam .
ayuddhamanaso bhagnānyo.asmānhaṃsi yathetaraḥ .. 3..

parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara .
sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām .. 4..

yuddhaśraddhātha vā te.asti śaṅkhacakragadādhara .
ahaṃ sthito.asmi paśyāmi balaṃ darśaya yattava .. 5..

uvāca rākṣasendraṃ taṃ devarājānujo balī .
yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam .
rākṣasotsādanaṃ dattaṃ tadetadanupālyate .. 6..

prāṇairapi priyaṃ kāryaṃ devānāṃ hi sadā mayā .
so.ahaṃ vo nihaniṣyāmi rasātalagatānapi .. 7..

devamevaṃ bruvāṇaṃ tu raktāmburuhalocanam .
śaktyā bibheda saṅkruddho rākṣasendro rarāsa ca .. 8..

mālyavadbhujanirmuktā śaktirghaṇṭākṛtasvanā .
harerurasi babhrāja meghastheva śatahradā .. 9..

tatastāmeva cotkṛṣya śaktiṃ śaktidharapriyaḥ .
mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ .. 10..

skandotsṛṣṭeva sā śaktirgovindakaraniḥsṛtā .
kāṅkṣantī rākṣasaṃ prāyānmaholkevāñjanācalam .. 11..

sā tasyorasi vistīrṇe hārabhāsāvabhāsite .
apatadrākṣasendrasya girikūṭa ivāśaniḥ .. 12..

tayā bhinnatanutrāṇāḥ prāviśadvipulaṃ tamaḥ .
mālyavānpunarāśvastastasthau giririvācalaḥ .. 13..

tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakairbahubhiś citam .
pragṛhyābhyahanaddevaṃ stanayorantare dṛḍham .. 14..

tathaiva raṇaraktastu muṣṭinā vāsavānujam .
tāḍayitvā dhanurmātramapakrānto niśācaraḥ .. 15..

tato.ambare mahāñśabdaḥ sādhu sādhviti cotthitaḥ .
āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpyatāḍayat .. 16..

vainateyastataḥ kruddhaḥ pakṣavātena rākṣasaṃ .
vyapohadbalavānvāyuḥ śuṣkaparṇacayaṃ yathā .. 17..

dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam .
sumālī svabalaiḥ sārdhaṃ taṅkām abhimukho yayau .. 18..

pakṣavātabaloddhūto mālyavānapi rākṣasaḥ .
svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ .. 19..

evaṃ te rākṣasā rāma hariṇā kamalekṣaṇā .
bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ .. 20..

aśaknuvantaste viṣṇuṃ pratiyoddhuṃ bhayārditāḥ .
tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ .. 21..

sumālinaṃ samāsādya rākṣasaṃ raghunandana .
sthitāḥ prakhyātavīryāste vaṃśe sālakaṭaṅkaṭe .. 22..

ye tvayā nihatāste vai paulastyā nāma rākṣasāḥ .
sumālī mālyavānmālī ye ca teṣāṃ puraḥsarāḥ .
sarva ete mahābhāga rāvaṇādbalavattarāḥ .. 23..

na cānyo rakṣasāṃ hantā sureṣvapi purañjaya .
ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam .. 24..

bhavānnārāyaṇo devaścaturbāhuḥ sanātanaḥ .
rākṣasānhantumutpanno ajeyaḥ prabhuravyayaḥ .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).