.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 80

śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatastadā .
āścaryamiti cābrūtāmubhau rāmaṃ janeśvaram .. 1..

atha rāmaḥ kathāmetāṃ bhūya eva mahāyaśāḥ .
kathayāmāsa dharmātmā prajāpatisutasya vai .. 2..

sarvāstā vidrutā dṛṣṭvā kiṃnarīrṛṣisattamaḥ .
uvāca rūpasampannāṃ tāṃ striyaṃ prahasanniva .. 3..

somasyāhaṃ sudayitaḥ sutaḥ surucirānane .
bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā .. 4..

tasya tadvacanaṃ śrutvā śūnye svajanavarjitā .
ilā suruciraprakhyaṃ pratyuvāca mahāgraham .. 5..

ahaṃ kāmakarī saumya tavāsmi vaśavartinī .
praśādhi māṃ somasuta yathecchasi tathā kuru .. 6..

tasyāstadadbhutaprakhyaṃ śrutvā harṣasamanvitaḥ .
sa vai kāmī saha tayā reme candramasaḥ sutaḥ .. 7..

budhasya mādhavo māsastāmilāṃ rucirānanām .
gato ramayato.atyarthaṃ kṣaṇavattasya kāminaḥ .. 8..

atha māse tu sampūrṇe pūrṇendusadṛśānanaḥ .
prajāpatisutaḥ śrīmāñśayane pratyabudhyata .. 9..

so.apaśyatsomajaṃ tatra tapyantaṃ salilāśaye .
ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata .. 10..

bhagavanparvataṃ durgaṃ praviṣṭo.asmi sahānugaḥ .
na ca paśyāmi tatsainyaṃ kva nu te māmakā gatāḥ .. 11..

tacchrutvā tasya rājarṣernaṣṭasaṃjñasya bhāṣitam .
pratyuvāca śubhaṃ vākyaṃ sāntvayanparayā girā .. 12..

aśmavarṣeṇa mahatā bhṛtyāste vinipātitāḥ .
tvaṃ cāśramapade supto vātavarṣabhayārditaḥ .. 13..

samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ .
phalamūlāśano vīra vasa ceha yathāsukham .. 14..

sa rājā tena vākyena pratyāśvasto mahāyaśāḥ .
pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt .. 15..

tyakṣyāmyahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyairvinā kṛtaḥ .
vartayeyaṃ kṣaṇaṃ brahmansamanujñātumarhasi .. 16..

suto dharmaparo brahmañjyeṣṭho mama mahāyaśāḥ .
śaśabinduriti khyātaḥ sa me rājyaṃ prapatsyate .. 17..

na hi śakṣyāmyahaṃ gatvā bhṛtyadārānsukhānvitān .
prativaktuṃ mahātejaḥ kiṃ cidapyaśubhaṃ vacaḥ .. 18..

tathā bruvati rājendre budhaḥ paramamadbhutam .
sāntvapūrvamathovāca vāsasta iha rocatām .. 19..

na santāpastvayā kāryaḥ kārdameya mahābala .
saṃvatsaroṣitasyeha kārayiṣyāmi te hitam .. 20..

tasya tadvacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ .
vāsāya vidadhe buddhiṃ yaduktaṃ brahmavādinā .. 21..

māsaṃ sa strī tadā bhūtvā ramayatyaniśaṃ śubhā .
māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ .. 22..

tataḥ sa navame māsi ilā somasutātmajam .
janayāmāsa suśroṇī purūravasamātmajam .. 23..

jātamātraṃ tu suśroṇī piturhaste nyaveśayat .
budhasya samavarṇābhamilāputraṃ mahābalam .. 24..

budho.api puruṣībhūtaṃ samāśvāsya narādhipam .
kathābhī ramayāmāsa dharmayuktābhirātmavān .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).