.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 81

tathoktavati rāme tu tasya janma tadadbhutam .
uvāca lakṣmaṇo bhūyo bharataśca mahāyaśāḥ .. 1..

sā priyā somaputrasya saṃvatsaramathoṣitā .
akarotkiṃ naraśreṣṭha tattvaṃ śaṃsitumarhasi .. 2..

tayostadvākyamādhuryaṃ niśamya paripṛcchatoḥ .
rāmaḥ punaruvācemāṃ prajāpatisute kathām .. 3..

puruṣatvaṃ gate śūre budhaḥ paramabuddhimān .
saṃvartaṃ paramodāramājuhāva mahāyaśāḥ .. 4..

cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam .
pramodanaṃ modakaraṃ tato durvāsasaṃ munim .. 5..

etānsarvānsamānīya vākyajñastattvadarśinaḥ .
uvāca sarvānsuhṛdo dhairyeṇa susamāhitaḥ .. 6..

ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ .
jānītainaṃ yathā bhūtaṃ śreyo hyasya vidhīyatām .. 7..

teṣāṃ saṃvadatāmeva tamāśramamupāgamat .
kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ .. 8..

pulastyaśca kratuścaiva vaṣaṭkārastathaiva ca .
oṅkāraśca mahātejāstamāśramamupāgaman .. 9..

te sarve hṛṣṭamanasaḥ parasparasamāgame .
hitaiṣiṇo bāhli pateḥ pṛthagvākyamathābruvan .. 10..

kardamastvabravīdvākyaṃ sutārthaṃ paramaṃ hitam .
dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi .. 11..

nānyaṃ paśyāmi bhaiṣajyamantareṇa vṛṣadhvajam .
nāśvamedhātparo yajñaḥ priyaścaiva mahātmanaḥ .. 12..

tasmādyajāmahe sarve pārthivārthe durāsadam .
kardamenaivamuktāstu sarva eva dvijarṣabhāḥ .
rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati .. 13..

saṃvartasya tu rājarṣiḥ śiṣyaḥ parapurañjayaḥ .
marutta iti vikhyatastaṃ yajñaṃ samupāharat .. 14..

tato yajño mahānāsīdbudhāśramasamīpataḥ .
rudraśca paramaṃ toṣamājagāma mahāyaśāḥ .. 15..

atha yajñasamāptau tu prītaḥ paramayā mudā .
umāpatirdvijānsarvānuvācedamilāṃ prati .. 16..

prīto.asmi hayamedhena bhaktyā ca dvijasattamāḥ .
asya bāhlipateścaiva kiṃ karomi priyaṃ śubham .. 17..

tathā vadati deveśe dvijāste susamāhitāḥ .
prasādayanti deveśaṃ yathā syātpuruṣastvilā .. 18..

tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ .
ilāyai sumahātejā dattvā cāntaradhīyata .. 19..

nivṛtte hayamedhe tu gate cādarśanaṃ hare .
yathāgataṃ dvijāḥ sarve agacchandīrghadarśinaḥ .. 20..

rājā tu bāhlimutsṛjya madhyadeśe hyanuttamam .
niveśayāmāsa puraṃ pratiṣṭhānaṃ yaśaskaram .. 21..

śaśabindustu rājāsīdbāhlyāṃ parapurañjayaḥ .
pratiṣṭhāna ilo rājā prajāpatisuto balī .. 22..

sa kāle prāptavā.Nllokamilo brāhmamanuttamam .
ailaḥ purūravā rājā pratiṣṭhānamavāptavān .. 23..

īdṛśo hyaśvamedhasya prabhāvaḥ puruṣarṣabhau .
strībhūtaḥ pauruṣaṃ lebhe yaccānyadapi durlabham .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).