.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 82

etadākhyāya kākutstho bhrātṛhyāmamitaprabhaḥ .
lakṣmaṇaṃ punārevāha dharmayuktamidaṃ vacaḥ .. 1..

vasiṣṭhaṃ vāmadevaṃ ca jābālimatha kaśyapam .
dvijāṃśca sarvapravarānaśvamedhapuraskṛtān .. 2..

etānsarvānsamāhūya mantrayitvā ca lakṣmaṇa .
hayaṃ lakṣmaṇasampannaṃ vimokṣyāmi samādhinā .. 3..

tadvākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ .
dvijānsarvānsamāhūya darśayāmāsa rāghavam .. 4..

te dṛṣṭvā devasaṅkāśaṃ kṛtapādābhivandanam .
rāghavaṃ sudurādharṣamāśīrbhiḥ samapūjayan .. 5..

prāñjalistu tato bhūtvā rāghavo dvijasāttamān .
uvāca dharmasaṃyuktamaśvamedhāśritaṃ vacaḥ .. 6..

sa teṣāṃ dvijamukhyānāṃ vākyamadbhutadarśanam .
aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto.abhavattadā .. 7..

vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇamabravīt .
preṣayasva mahābāho sugrīvāya mahātmane .. 8..

śīghraṃ mahadbhirharibhirbahibhiśca tadāśrayaiḥ .
sārdhamāgaccha bhadraṃ te anubhoktuṃ makhottamam .. 9..

vibhīṣaṇaśca rakṣobhiḥ kāmagairbahubhirvṛtaḥ .
aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ .. 10..

rājānaśca naravyāghra ye me priyacikīrṣavaḥ .
sānugāḥ kṣipramāyāntu yajñabhūmimanuttamām .. 11..

deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ .
nimantrayasva tānsarvānaśvamedhāya lakṣmaṇa .. 12..

ṛṣayaścā mahābāho āhūyantāṃ tapodhanāḥ .
deśāntaragatā ye ca sadārāśca maharṣayaḥ .. 13..

yajñavāṭaśca sumahāngomatyā naimiṣe vane .
ājñāpyatāṃ mahābāho taddhi puṇyamanuttamam .. 14..

śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām .
ayutaṃ tilamudgasya prayātvagre mahābala .. 15..

suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ .
agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ .. 16..

antarāpaṇavīthyaśca sarvāṃśca naṭanartakān .
naigamānbālavṛddhāṃśca dvijāṃśca susamāhitān .. 17..

karmāntikāṃśca kuśalāñśilpinaśca supaṇḍitān .
mātaraścaiva me sarvāḥ kumārāntaḥpurāṇi ca .. 18..

kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi .
agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).