.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 83

tatsarvamakhilenāśu prasthāpya bharatāgrajaḥ .
hayaṃ lakṣmaṇasampannaṃ kṛṣṇasāraṃ mumoca ha .. 1..

ṛtvigbhirlakṣmaṇaṃ sārdhamaśve ca viniyujya saḥ .
tato.abhyagacchatkākutsthaḥ saha sainyena naimiṣam .. 2..

yajñavāṭaṃ mahābāhurdṛṣṭvā paramamadbhutam .
praharṣamatulaṃ lebhe śrīmāniti ca so.abravīt .. 3..

naimiṣe vasatastasya sarva eva narādhipāḥ .
ājagmuḥ sarvarāṣṭrebhyastānrāmaḥ pratyapūjayat .. 4..

upakāryānmahārhāṃśca pārthivānāṃ mahātmanām .
sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ .. 5..

annapānāni vastrāṇi sānugānāṃ mahātmanām .
bharataḥ sandadāvāśu śatrughnasahitastadā .. 6..

vānarāśca mahātmānaḥ sugrīvasahitāstadā .
viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam .. 7..

vibhīṣaṇaśca rakṣobhiḥ sragvibhirbahubhirvṛtaḥ .
ṛṣīṇāmugratapasāṃ kiṅkaraḥ paryupasthitaḥ .. 8..

evaṃ suvihito yajño hayamedho.abhyavartata .
lakṣmaṇenābhiguptā ca hayacaryā pravartitā .. 9..

nānyaḥ śabdo.abhavattatra hayamedhe mahātmanaḥ .
chandato dehi visrabdho yāvattuṣyanti yācakāḥ .
tāvadvānararakṣobhirdattamevābhyadṛśyata .. 10..

na kaścinmalinastatra dīno vāpyatha vā kṛśaḥ .
tasminyajñavare rājño hṛṣṭapuṣṭajanāvṛte .. 11..

ye ca tatra mahātmāno munayaścirajīvinaḥ .
nāsmaraṃstādṛśaṃ yajñaṃ dānaughasamalaṅkṛtam .. 12..

rajatānāṃ suvarṇānāṃ ratnānāmatha vāsasām .
aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate .. 13..

na śakrasya na somasya yamasya varuṇasya vā .
īdṛśo dṛṣṭapūrvo na evamūcustapodhanāḥ .. 14..

sarvatra vānarāstasthuḥ sarvatraiva ca rākṣasāḥ .
vāso dhanāni kāmibhyaḥ pūrṇahastā dadurbhṛśam .. 15..

īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ .
saṃvatsaramatho sāgraṃ vartate na ca hīyate .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).