.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 84

vartamāne tathābhūte yajñe paramake.adbhute .
saśiṣya ājagāmāśu vālmīkirmunipuṅgavaḥ .. 1..

sa dṛṣṭvā divyasaṅkāśaṃ yajñamadbhutadarśanam .
ekānte ṛṣivāṭānāṃ cakāra uṭajāñśubhān .. 2..

sa śiṣyāvabravīddhṛṣṭo yuvāṃ gatvā samāhitau .
kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā .. 3..

ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca .
rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca .. 4..

rāmasya bhavanadvāri yatra karma ca vartate .
ṛtvijāmagrataścaiva tatra geyaṃ viśeṣataḥ .. 5..

imāni ca phalānyatra svādūni vividhāni ca .
jātāni parvatāgreṣu āsvādyāsvādya gīyatām .. 6..

na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai .
mūlāni ca sumṛṣṭāni nagarātparihāsyatha .. 7..

yadi śabdāpayedrāmaḥ śravaṇāya mahīpatiḥ .
ṛṣīṇāmupaviṣṭānāṃ tato geyaṃ pravartatām .. 8..

divase viṃśatiḥ sargā geyā vai parayā mudā .
pramāṇairbahubhistatra yathoddiṣṭaṃ mayā purā .. 9..

lobhaścāpi na kartavyaḥ svalpo.api dhanakāṅkṣayā .
kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām .. 10..

yadi pṛcchetsa kākutstho yuvāṃ kasyeti dārakau .
vālmīkeratha śiṣyau hi brūtāmevaṃ narādhipam .. 11..

imāstantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam .
mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau .. 12..

ādiprabhṛti geyaṃ syānna cāvajñāya pārthivam .
pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ .. 13..

tadyuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā .
gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam .. 14..

iti sandiśya bahuśo muniḥ prācetasastadā .
vālmīkiḥ paramodārastūṣṇīmāsīnmahāyaśāḥ .. 15..

tāmadbhutāṃ tau hṛdaye kumārau
niveśya vāṇīmṛṣibhāṣitāṃ śubhām .
samutsukau tau sukhamūṣaturniśāṃ
yathāśvinau bhārgavanītisaṃskṛtau .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).