.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 85

tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau .
yathoktamṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām .. 1..

tāṃ sa śuśrāva kākutsthaḥ pūrvacaryāṃ tatastataḥ .
apūrvāṃ pāṭhya jātiṃ ca geyena samalaṅkṛtām .. 2..

pramāṇairbahubhirbaddhāṃ tantrīlayasamanvitām .
bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo.abhavat .. 3..

atha karmāntare rājā samānīya mahāmunīn .
pārthivāṃśca naravyāghraḥ paṇḍitānnaigamāṃstathā .. 4..

paurāṇikāñśabdavito ye ca vṛddhā dvijātayaḥ .
etānsarvānsamānīya gātārau samaveśayat .. 5..

hṛṣṭā ṛṣigaṇāstatra pārthivāśca mahaujasaḥ .
pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau .. 6..

parasparamathocuste sarva eva samaṃ tataḥ .
ubhau rāmasya sadṛśau bimbādbimbamivoddhṛtau .. 7..

jaṭilau yadi na syātāṃ na valkaladharau yadi .
viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca .. 8..

teṣāṃ saṃvadatāmevaṃ śrotṝṇāṃ harṣavardhanam .
geyaṃ pracakratustatra tāvubhau munidārakau .. 9..

tataḥ pravṛttaṃ madhuraṃ gāndharvamatimānuṣam .
na ca tṛptiṃ yayuḥ sarve śrotāro geya sampadā .. 10..

pravṛttamāditaḥ pūrvaṃ sargānnāradadarśanāt .
tataḥ prabhṛti sargāṃśca yāvadviṃśatyagāyatām .. 11..

tato.aparāhṇasamaye rāghavaḥ samabhāṣata .
śrutvā viṃśatisargāṃstānbharataṃ bhrātṛvatsalaḥ .. 12..

aṣṭādaśa sahasrāṇi suvarṇasya mahātmanoḥ .
dadasva śīghraṃ kākutstha bālayormā vṛthā śramaḥ .. 13..

dīyamānaṃ suvarṇaṃ tannāgṛhṇītāṃ kuśīlavau .
ūcatuśca mahātmānau kimaneneti vismitau .. 14..

vanyena phalamūlena niratu svo vanaukasau .
suvarṇena hiraṇyena kiṃ kariṣyāvahe vane .. 15..

tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ .
śrotāraścaiva rāmaśca sarva eva suvismitāḥ .. 16..

tasya caivāgamaṃ rāmaḥ kāvyasya śrotumutsukaḥ .
papraccha tau mahātejāstāvubhau munidārakau .. 17..

kimpramāṇamidaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ .
kartā kāvyasya mahataḥ ko vāsau munipuṅgavaḥ .. 18..

pṛcchantaṃ rāghavaṃ vākyamūcaturmunidārakau .
vālmīkirbhagavānkartā samprāpto yajñasaṃnidhim .
yenedaṃ caritaṃ tubhyamaśeṣaṃ sampradarśitam .. 19..

ādiprabhṛti rājendra pañcasarga śatāni ca .
pratiṣṭhā jīvitaṃ yāvattāvadrājañśubhāśubham .. 20..

yadi buddhiḥ kṛtā rājañśravaṇāya mahāratha .
karmāntare kṣaṇī hūtastacchṛṇuṣva sahānujaḥ .. 21..

bāḍhamityabravīdrāmastau cānujñāpya rāghavam .
prahṛṣṭau jagmaturvāsaṃ yatrāsau munipuṅgavaḥ .. 22..

rāmo.api munibhiḥ sārdhaṃ pārthivaiśca mahātmabhiḥ .
śrutvā tadgītamādhuryaṃ karmaśālāmupāgamat .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).