.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 86

rāmo bahūnyahānyeva tadgītaṃ paramādbhutam .
śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ .. 1..

tasmingīte tu vijñāya sītāputrau kuśīlavau .
tasyāḥ pariṣado madhye rāmo vacanamabravīt .. 2..

madvaco brūta gacchadhvamiti bhagavato.antikam .. 3..

yadi śuddhasamācārā yadi vā vītakalmaṣā .
karotvihātmanaḥ śuddhimanumānya mahāmunim .. 4..

chandaṃ munestu vijñāya sītāyāś ca manogatam .
pratyayaṃ dātukāmāyāstataḥ śaṃsata me laghu .. 5..

śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā .
karotu pariṣanmadhye śodhanārthaṃ mameha ca .. 6..

śrutvā tu rāghavasyaitadvacaḥ paramamadbhutam .
dūtāḥ samprayayurvāṭaṃ yatrāste munipuṅgavaḥ .. 7..

te praṇamya mahātmānaṃ jvalantamamitaprabham .
ūcuste rāma vākyāni mṛdūni madhurāṇi ca .. 8..

teṣāṃ tadbhāṣitaṃ śrutvā rāmasya ca manogatam .
vijñāya sumahātejā munirvākyamathābravīt .. 9..

evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ .
tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ .. 10..

tathoktā muninā sarve rāmadūtā mahaujasaḥ .
pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire .. 11..

tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ .
ṛṣīṃstatra sametāṃśca rājñaścaivābhyabhāṣata .. 12..

bhagavantaḥ saśiṣyā vai sānugaśca narādhipāḥ .
paśyantu sītāśapathaṃ yaścaivānyo.abhikāṅkṣate .. 13..

tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ .
sarveṣamṛṣimukhyānāṃ sādhuvādo mahānabhūt .. 14..

rājānaśca mahātmānaḥ praśaṃsanti sma rāghavam .
upapannaṃ naraśreṣṭha tvayyeva bhuvi nānyataḥ .. 15..

evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ .
visarjayāmāsa tadā sarvāṃstāñśatrusūdanaḥ .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).