.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 87

tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ .
ṛṣīnsarvānmahātejāḥ śabdāpayati rāghavaḥ .. 1..

vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ .
viśvāmitro dīrghatapā durvāsāśca mahātapāḥ .. 2..

agastyo.atha tathāśaktirbhārgavaścaiva vāmanaḥ .
mārkaṇḍeyaśca dīrghāyurmaudgalyaśca mahātapāḥ .. 3..

bhārgavaścyavanaścaiva śatānandaś ca dharmavit .
bharadvājaśca tejasvī agniputraśca suprabhaḥ .. 4..

ete cānye ca munayo bahavaḥ saṃśitavratāḥ .
rājānaśca naravyāghrāḥ sarva eva samāgatāḥ .. 5..

rākṣasāśca mahāvīryā vānarāśca mahābalāḥ .
samājagmurmahātmānaḥ sarva eva kutūhalāt .. 6..

kṣatriyāścaiva vaiśyāśca śūdrāścaiva sahasraśaḥ .
sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ .. 7..

tathā samāgataṃ sarvamaśvabhūtamivācalam .
śrutvā munivarastūrṇaṃ sasītaḥ samupāgamat .. 8..

tamṛṣiṃ pṛṣṭhataḥ sītā sānvagacchadavāṅmukhī .
kṛtāñjalirbāṣpagalā kṛtvā rāmaṃ manogatam .. 9..

tāṃ dṛṣṭvā śrīmivāyāntīṃ brahmāṇamanugāminīm .
vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahānabhūt .. 10..

tato halahalā śabdaḥ sarveṣāmevamābabhau .
duḥkhajena viśālena śokenākulitātmanām .. 11..

sādhu sīteti ke cittu sādhu rāmeti cāpare .
ubhāveva tu tatrānye sādhu sādhviti cābruvan .. 12..

tato madhyaṃ janaughānāṃ praviśya munipuṅgavaḥ .
sītāsahāyo vālmīkiriti hovāca rāghavam .. 13..

iyaṃ dāśarathe sītā suvratā dharmacāriṇī .
apāpā te parityaktā mamāśramasamīpataḥ .. 14..

lokāpavādabhītasya tava rāma mahāvrata .
pratyayaṃ dāsyate sītā tāmanujñātumarhasi .. 15..

imau ca jānakī putrāvubhau ca yamajātakau .
sutau tavaiva durdharṣo satyametadbravīmi te .. 16..

pracetaso.ahaṃ daśamaḥ putro rāghavanandana .
na smarāmyanṛtaṃ vākyaṃ tathemau tava putrakau .. 17..

bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā .
tasyāḥ phalamupāśnīyāmapāpā maithilī yathā .. 18..

ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava .
vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare .. 19..

iyaṃ śuddhasamācārā apāpā patidevatā .
lokāpavādabhītasya dāsyati pratyayaṃ tava .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).