.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 88

vālmīkinaivamuktastu rāghavaḥ pratyabhāṣata .
prāñjalirjagato madhye dṛṣṭvā tāṃ devavarṇinīm .. 1..

evametanmahābhāga yathā vadasi dharmavit .
pratyayo hi mama brahmaṃstava vākyairakalmaṣaiḥ .. 2..

pratyayo hi purā datto vaidehyā surasaṃnidhau .
seyaṃ lokabhayādbrahmannapāpetyabhijānatā .
parityaktā mayā sītā tadbhavānkṣantumarhati .. 3..

jānāmi cemau putrau me yamajātau kuśīlavau .
śuddhāyāṃ jagato madhye maithilyāṃ prītirastu me .. 4..

abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ .
pitāmahaṃ puraskṛtya sarva eva samāgatāḥ .. 5..

ādityā vasavo rudrā viśve deśā marudgaṇāḥ .
aśvināvṛṣigandharvā apsarāṇāṃ gaṇāstathā .
sādhyāśca devāḥ sarve te sarve ca paramarṣayaḥ .. 6..

tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ .
taṃ janaughaṃ suraśreṣṭho hlādayāmāsa sarvataḥ .. 7..

tadadbhutamivācintyaṃ nirīkṣante samāhitāḥ .
mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā .. 8..

sarvānsamāgatāndṛṣṭvā sītā kāṣāyavāsinī .
abravītprāñjalirvākyamadhodṛṣṭiravānmukhī .. 9..

yathāhaṃ rāghavādanyaṃ manasāpi na cintaye .
tathā me mādhavī devī vivaraṃ dātumarhati .. 10..

tathā śapantyāṃ vaidehyāṃ prādurāsīttadadbhutam .
bhūtalādutthitaṃ divyaṃ siṃhāsanamanuttamam .. 11..

dhriyamāṇaṃ śirobhistannāgairamitavikramaiḥ .
divyaṃ divyena vapuṣā sarvaratnavibhūṣitam .. 12..

tasmiṃstu dharaṇī devī bāhubhyāṃ gṛhya maithilīm .
svāgatenābhinandyaināmāsane copaveṣayat .. 13..

tāmāsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam .
puṇyavṛṣṭiravicchinnā divyā sītāmavākirat .. 14..

sādhukāraśca sumahāndevānāṃ sahasotthitaḥ .
sādhu sādhviti vai sīte yasyāste śīlamīdṛśam .. 15..

evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ .
vyājahrurhṛṣṭamanaso dṛṣṭvā sītāpraveśanam .. 16..

yajñavāṭagatāścāpi munayaḥ sarva eva te .
rājānaśca naravyāghrā vismayānnoparemire .. 17..

antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ .
dānavāśca mahākāyāḥ pātāle pannagādhipāḥ .. 18..

ke cidvineduḥ saṃhṛṣṭāḥ ke ciddhyānaparāyaṇāḥ .
ke cidrāmaṃ nirīkṣante ke citsītāmacetanāḥ .. 19..

sītāpraveśanaṃ dṛṣṭvā teṣāmāsītsamāgamaḥ .
taṃ muhūrtamivātyarthaṃ sarvaṃ saṃmohitaṃ jagat .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).