.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 89

tadāvasāne yajñasya rāmaḥ paramadurmanāḥ .
apaśyamāno vaidehīṃ mene śūnyamidaṃ jagat .
śokena paramāyatto na śāntiṃ manasāgamat .. 1..

visṛjya pārthivānsarvānṛkṣavānararākṣasān .
janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat .. 2..

tato visṛjya tānsarvānrāmo rājīvalocanaḥ .
hṛdi kṛtvā tadā sītāmayodhyāṃ praviveśa saḥ .. 3..

na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ .
yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat .. 4..

daśavarṣasahasrāṇi vājimedhamupākarot .
vājapeyāndaśaguṇāṃstathā bahusuvarṇakān .. 5..

agniṣṭomātirātrābhyāṃ gosavaiśca mahādhanaiḥ .
īje kratubhiranyaiśca sa śrīmānāptadakṣiṇaiḥ .. 6..

evaṃ sa kālaḥ sumahānrājyasthasya mahātmanaḥ .
dharme prayatamānasya vyatīyādrāghavasya tu .. 7..

ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane .
anurajyanti rājāno ahanyahani rāghavam .. 8..

kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ .
hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadastathā .. 9..

nākāle mriyate kaścinna vyādhiḥ prāṇināṃ tadā .
nādharmaścābhavatkaścidrāme rājyaṃ praśāsati .. 10..

atha dīrghasya kālasya rāmamātā yaśasvinī .
putrapautraiḥ parivṛtā kāladharmamupāgamat .. 11..

anviyāya sumitrāpi kaikeyī ca yaśasvinī .
dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā .. 12..

sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca .
samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire .. 13..

tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati .
mātṝṇāmaviśeṣeṇa brāhmaṇeṣu tapasviṣu .. 14..

pitryāṇi bahuratnāni yajñānparamadustarān .
cakāra rāmo dharmātmā pitṝndevānvivardhayan .. 15..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).