.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 9

kasya cittvatha kālasya sumālī nāma rākṣasaḥ .
rasātalānmartyalokaṃ sarvaṃ vai vicacāara ha .. 1..

nīlajīmūtasaṅkāśastaptakāñcanakuṇḍalaḥ .
kanyāṃ duhitaraṃ gṛhya vinā padmamiva śriyam .
athāpaśyatsa gacchantaṃ puṣpakeṇa dhaneśvaram .. 2..

taṃ dṛṣṭvāmarasaṅkāśaṃ gacchantaṃ pāvakopamam .
athābbravītsutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ .. 3..

putri pradānakālo.ayaṃ yauvanaṃ te.ativartate .
tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ .. 4..

tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike .
pratyākhyānācca bhītaistvaṃ na varaiḥ pratigṛhyase .. 5..

kanyā pitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām .
na jñāyate ca kaḥ kanyāṃ varayediti putrike .. 6..

mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate .
kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati .. 7..

sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam .
gaccha viśravasaṃ putri paulastyaṃ varaya svayam .. 8..

īdṛśāste bhaviṣyanti putrāḥ putri na saṃśayaḥ .
tejasā bhāskarasamā yādṛśo.ayaṃ dhaneśvaraḥ .. 9..

etasminnantare rāma pulastya tanayo dvijaḥ .
agnihotramupātiṣṭhaccaturtha iva pāvakaḥ .. 10..

sā tu tāṃ dāruṇāṃ velāmacintya pitṛgauravāt .
upasṛtyāgratastasya caraṇādhomukhī sthitā .. 11..

sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām .
abravītparamodāro dīpyamāna ivaujasā .. 12..

bhadre kasyāsi duhitā kuto vā tvamihāgatā .
kiṃ kāryaṃ kasya vā hetostattvato brūhi śobhane .. 13..

evamuktā tu sā kanyā kṛtāñjalirathābravīt .
ātmaprabhāvena mune jñātumarhasi me matam .. 14..

kiṃ tu viddhi hi māṃ brahmañśāsanātpiturāgatām .
kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātumarhasi .. 15..

sa tu gatvā munirdhyānaṃ vākyametaduvāca ha .
vijñātaṃ te mayā bhadre kāraṇaṃ yanmanogatam .. 16..

dāruṇāyāṃ tu velāyāṃ yasmāttvaṃ māmupasthitā .
śṛṇu tasmātsutānbhadre yādṛśāñjanayiṣyasi .. 17..

dāruṇāndāruṇākārāndāruṇābhijanapriyān .
prasaviṣyasi suśroṇi rākṣasānkrūrakarmaṇaḥ .. 18..

sā tu tadvacanaṃ śrutvā praṇipatyābravīdvacaḥ .
bhagavannedṛśāḥ putrāstvatto.arhā brahmayonitaḥ .. 19..

athābravīnmunistatra paścimo yastavātmajaḥ .
mama vaṃśānurūpaśca dharmātmā ca bhaviṣyati .. 20..

evamuktā tu sā kanyā rāma kālena kena cit .
janayāmāsa bībhatsaṃ rakṣorūpaṃ sudāruṇam .. 21..

daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam .
tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam .. 22..

jātamātre tatastasminsajvālakavalāḥ śivāḥ .
kravyādāścāpasavyāni maṇḍalāni pracakrire .. 23..

vavarṣa rudhiraṃ devo meghāśca khananisvanāḥ .
prababhau na ca khe sūryo maholkāścāpatanbhuvi .. 24..

atha nāmākarottasya pitāmahasamaḥ pitā .
daśaśīrṣaḥ prasūto.ayaṃ daśagrīvo bhaviṣyati .. 25..

tasya tvanantaraṃ jātaḥ kumbhakarṇo mahābalaḥ .
pramāṇādyasya vipulaṃ pramāṇaṃ neha vidyate .. 26..

tataḥ śūrpaṇakhā nāma sañjajñe vikṛtānanā .
vibhīṣaṇaśca dharmātmā kaikasyāḥ paścimaḥ sutaḥ .. 27..

te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ .
teṣāṃ krūro daśagrīvo lokodvegakaro.abhavat .. 28..

kumbhakarṇaḥ pramattastu maharṣīndharmasaṃśritān .
trailokyaṃ trāsayanduṣṭo bhakṣayanvicacāra ha .. 29..

vibhīṣaṇastu dharmātmā nityaṃ dharmapathe sthitaḥ .
svādhyāyaniyatāhāra uvāsa niyatendriyaḥ .. 30..

atha vitteśvaro devastatra kālena kena cit .
āgacchatpitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ .. 31..

taṃ dṛṣṭvā kaikayī tatra jvalantamiva tejasā .
āsthāya rākṣasīṃ buddhiṃ daśagrīvamuvāca ha .. 32..

putravaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam .
bhrātṛbhāve same cāpi paśyātmānaṃ tvamīdṛśam .. 33..

daśagrīva tathā yatnaṃ kuruṣvāmitavikrama .
yathā bhavasi me putra śīgghraṃ vaiśvaraṇopamaḥ .. 34..

mātustadvacanaṃ śrutvā daśagrīvaḥ pratāpavān .
amarṣamatulaṃ lebhe pratijñāṃ cākarottadā .. 35..

satyaṃ te pratijānāmi tulyo bhrātrādhiko.api vā .
bhaviṣyāmyacirānmātaḥ santāpaṃ tyaja hṛdgatam .. 36..

tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ .
prāpsyāmi tapasā kāmamiti kṛtvādhyavasya ca .
āgacchadātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham .. 37..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).