.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 90

kasya cittvatha kālasya yudhājitkekayo nṛpaḥ .
svaguruṃ preṣayāmāsa rāghavāya mahātmane .. 1..

gārgyamaṅgirasaḥ putraṃ brahmarṣimamitaprabham .
daśa cāśvasahasrāṇi prītidānamanuttamam .. 2..

kambalāni ca ratnāni citravastramathottamam .
rāmāya pradadau rājā bahūnyābharaṇāni ca .. 3..

śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam .
mātulasyāśvapatinaḥ priyaṃ dūtamupāgatam .. 4..

pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ .
gārgyaṃ sampūjayāmāsa dhanaṃ tatpratigṛhya ca .. 5..

pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca .
upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame .. 6..

kimāha matulo vākyaṃ yadarthaṃ bhagavāniha .
prāpto vākyavidāṃ śreṣṭha sākṣādiva bṛhaspatiḥ .. 7..

rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram .
vaktumadbhutasaṅkāśaṃ rāghavāyopacakrame .. 8..

mātulaste mahābāho vākyamāha nararṣabha .
yudhājitprītisaṃyuktaṃ śrūyatāṃ yadi rocate .. 9..

ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ .
sindhorubhayataḥ pārśve deśaḥ paramaśobhanaḥ .. 10..

taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ .
śailūṣasya sutā vīrāstisraḥ koṭyo mahābalāḥ .. 11..

tānvinirjitya kākutstha gandharvaviṣayaṃ śubham .
niveśaya mahābāho dve pure susamāhitaḥ .. 12..

anyasya na gatistatra deśaścāyaṃ suśobhanaḥ .
rocatāṃ te mahābāho nāhaṃ tvāmanṛtaṃ vade .. 13..

tacchrutvā rāghavaḥ prīto mararṣirmātulasya ca .
uvāca bāḍhamityevaṃ bharataṃ cānvavaikṣata .. 14..

so.abravīdrāghavaḥ prītaḥ prāñjalipragraho dvijam .
imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ .. 15..

bharatasyātmajau vīrau takṣaḥ puṣkala eva ca .
mātulena suguptau tau dharmeṇa ca samāhitau .. 16..

bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau .
nihatya gandharvasutāndve pure vibhajiṣyataḥ .. 17..

niveśya te puravare ātmājau saṃniveśya ca .
āgamiṣyati me bhūyaḥ sakāśamatidhārmikaḥ .. 18..

brahmarṣimevamuktvā tu bharataṃ sabalānugam .
ājñāpayāmāsa tadā kumārau cābhyaṣecayat .. 19..

nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥ sutam .
bharataḥ saha sainyena kumārābhyāṃ ca niryayau .. 20..

sā senā śakrayukteva naragānniryayāvatha .
rāghavānugatā dūraṃ durādharṣā surāsuraiḥ .. 21..

māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca .
anujagmuśca bharataṃ rudhirasya pipāsayā .. 22..

bhūtagrāmāśca bahavo māṃsabhakṣāḥ sudāruṇāḥ .
gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ .. 23..

siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām .
bahūni vai sahasrāṇi senāyā yayuragrataḥ .. 24..

adhyardhamāsamuṣitā pathi senā nirāmayā .
hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).