.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 91

śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ .
yudhājidgārgyasahitaṃ parāṃ prītimupāgamat .. 1..

sa niryayau janaughena mahatā kekayādhipaḥ .
tvaramāṇo.abhicakrāma gandharvāndevarūpiṇaḥ .. 2..

bharataśca yudhājicca sametau laghuvikramau .
gandharvanagaraṃ prāptau sabalau sapadānugau .. 3..

śrutvā tu bharataṃ prāptaṃ gandharvāste samāgatāḥ .
yoddhukāmā mahāvīryā vinadantaḥ samantataḥ .. 4..

tataḥ samabhavadyuddhaṃ tumulaṃ lomaharṣaṇam .
saptarātraṃ mahābhīmaṃ na cānyatarayorjayaḥ .. 5..

tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam .
saṃvartaṃ nāma bharato gandharveṣvabhyayojayat .. 6..

te baddhāḥ kālapāśena saṃvartena vidāritāḥ .
kṣaṇenābhihatāstisrastatra koṭyo mahātmanā .. 7..

taṃ ghātaṃ ghorasaṅkāśaṃ na smaranti divaukasaḥ .
nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām .. 8..

hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ .
niveśayāmāsa tadā samṛddhe dve purottame .
takṣaṃ takṣaśilāyāṃ tu puṣkaraṃ puṣkarāvatau .. 9..

gandharvadeśo ruciro gāndhāraviṣayaśca saḥ .
varṣaiḥ pañcabhirākīrṇo viṣayairnāgaraistathā .. 10..

dhanaratnaughasampūrṇo kānanairupaśobhite .
anyonyasaṅgharṣakṛte spardhayā guṇavistare .. 11..

ubhe suruciraprakhye vyavahārairakalmaṣaiḥ .
udyānayānaughavṛte suvibhaktāntarāpaṇe .. 12..

ubhe puravare ramye vistarairupaśobhite .
gṛhamukhyaiḥ surucirairvimānaiḥ samavarṇibhiḥ .. 13..

śobhite śobhanīyaiśca devāyatanavistaraiḥ .
niveśya pañcabhirvarṣairbharato rāghavānujaḥ .
punarāyānmahābāhurayodhyāṃ kaikayīsutaḥ .. 14..

so.abhivādya mahātmānaṃ sākṣāddharmamivāparam .
rāghavaṃ bharataḥ śrīmānbrahmāṇamiva vāsavaḥ .. 15..

śaśaṃsa ca yathāvṛttaṃ gandharvavadhamuttamam .
niveśanaṃ ca deśasya śrutvā prīto.asya rāghavaḥ .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).