.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 92

tacchrutvā harṣamāpede rāghavo bhrātṛbhiḥ saha .
vākyaṃ cādbhutasaṅkāśaṃ bhrātṝnprovāca rāghavaḥ .. 1..

imau kumārau saumitre tava dharmaviśāradau .
aṅgadaścandraketuśca rājyārhau dṛḍhadhanvinau .. 2..

imau rājye.abhiṣekṣyāmi deśaḥ sādhu vidhīyatām .
ramaṇīyo hyasambādho rametāṃ yatra dhanvinau .. 3..

na rājñāṃ yatra pīdā syānnāśramāṇāṃ vināśanam .
sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā .. 4..

tathoktavati rāme tu bharataḥ pratyuvāca ha .
ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ .. 5..

niveśyatāṃ tatra puramaṅgadasya mahātmanaḥ .
candraketośca ruciraṃ candrakāntaṃ nirāmayam .. 6..

tadvākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ .
taṃ ca kṛtā vaśe deśamaṅgadasya nyaveśayat .. 7..

aṅgadīyā purī ramyā aṅgadasya niveśitā .
ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā .. 8..

candraketustu mallasya mallabhūmyāṃ niveśitā .
candrakānteti vikhyātā divyā svargapurī yathā .. 9..

tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇastathā .
yayuryudhi durādharṣā abhiṣekaṃ ca cakrire .. 10..

abhiṣicya kumārau dvau prasthāpya sabalānugau .
aṅgadaṃ paścimā bhūmiṃ candraketumudaṅmukham .. 11..

aṅgadaṃ cāpi saumitrirlakṣmaṇo.anujagāma ha .
candraketostu bharataḥ pārṣṇigrāho babhūva ha .. 12..

lakṣmaṇastvaṅgadīyāyāṃ saṃvatsaramathoṣitaḥ .
putre sthite durādharṣe ayodhyāṃ punarāgamat .. 13..

bharato.api tathaivoṣya saṃvatsaramathādhikam .
ayodhyāṃ punaragamya rāmapādāvupāgamat .. 14..

ubhau saumitribharatau rāmapādāvanuvratau .
kālaṃ gatamapi snehānna jajñāte.atidhārmikau .. 15..

evaṃ varṣasahasrāṇi daśateṣāṃ yayustadā .
dharme prayatamānānāṃ paurakāryeṣu nityadā .. 16..

vihṛtya lākaṃ paripūrṇamānasāḥ
śriyā vṛtā dharmapathe pare sthitāḥ .
trayaḥ samiddhā iva dīptatejasā
hutāgnayaḥ sādhu mahādhvare trayaḥ .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).