.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 93

kasya cittvatha kālasya rāme dharmapathe sthite .
kālastāpasarūpeṇa rājadvāramupāgamat .. 1..

so.abravīllakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam .
māṃ nivedaya rāmāya samprāptaṃ kāryagauravāt .. 2..

dūto hyatibalasyāhaṃ maharṣeramitaujasaḥ .
rāmaṃ didṛkṣurāyātaḥ kāryeṇa hi mahābala .. 3..

tasya tadvacanaṃ śrutvā saumitristvarayānvitaḥ .
nyavedayata rāmāya tāpasasya vivakṣitam .. 4..

jayasva rājandharmeṇa ubhau lokau mahādyute .
dūtastvāṃ draṣṭumāyātastapasvī bhāskaraprabhaḥ .. 5..

tadvākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha .
praveśyatāṃ munistāta mahaujāstasya vākyadhṛk .. 6..

saumitristu tathetyuktvā prāveśayata taṃ munim .
jvalantamiva tejobhiḥ pradahantamivāṃśubhiḥ .. 7..

so.abhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā .
ṛṣirmadhurayā vācā vardhasvetyāha rāghavam .. 8..

tasmai rāmo mahātejāḥ pūjāmarghya purogamām .
dadau kuśalamavyagraṃ praṣṭuṃ caivopacakrame .. 9..

pṛṣṭhaśca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ .
āsane kāñcane divye niṣasāda mahāyaśāḥ .. 10..

tamuvāca tato rāmaḥ svāgataṃ te mahāmune .
prāpayasva ca vākyāni yato dūtastvamāgataḥ .. 11..

codito rājasiṃhena munirvākyamudīrayat .
dvandvametatpravaktavyaṃ na ca cakṣurhataṃ vacaḥ .. 12..

yaḥ śṛṇoti nirīkṣedvā sa vadhyastava rāghava .
bhavedvai munimukhyasya vacanaṃ yadyavekṣase .. 13..

tatheti ca pratijñāya rāmo lakṣmaṇamabravīt .
dvāri tiṣṭha mahābāho pratihāraṃ visarjaya .. 14..

sa me vadhyaḥ khalu bhavetkathāṃ dvandvasamīritām .
ṛṣermama ca saumitre paśyedvā śṛṇuyā ca yaḥ .. 15..

tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṅgrahe .
tamuvāca muniṃ vākyaṃ kathayasveti rāghavaḥ .. 16..

yatte manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ .
kathayasva viśaṅkastvaṃ mamāpi hṛdi vartate .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).