.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 94

śṛṇu rāma mahābāho yadarthamahamāhataḥ .
pitāmahena devena preṣito.asmi mahābala .. 1..

tavāhaṃ pūrvake bhāve putraḥ parapurañjaya .
māyāsambhāvito vīra kālaḥ sarvasamāharaḥ .. 2..

pitāmahaśca bhagavānāha lokapatiḥ prabhuḥ .
samayaste mahābāho svarlokānparirakṣitum .. 3..

saṅkṣipya ca purā lokānmāyayā svayameva hi .
mahārṇave śayāno.apsu māṃ tvaṃ pūrvamajījanaḥ .. 4..

bhogavantaṃ tato nāgamanantamudake śayam .
māyayā janayitvā tvaṃ dvau ca sattvau mahābalau .. 5..

madhuṃ ca kaiṭabhaṃ caiva yayorasthicayairvṛtā .
iyaṃ parvatasambādhā medinī cābhavanmahī .. 6..

padme divyārkasaṅkāśe nābhyāmutpādya mām api .
prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam .. 7..

so.ahaṃ saṃnyastabhāro hi tvāmupāse jagatpatim .
rakṣāṃ vidhatsva bhūteṣu mama tejaḥ karo bhavān .. 8..

tatastvamapi durdharṣastasmādbhāvātsanātanāt .
rakṣārthaṃ sarvabhūtānāṃ viṣṇutvamupajagmivān .. 9..

adityāṃ vīryavānputro bhrātṝṇāṃ harṣavardhanaḥ .
samutpanneṣu kṛtyeṣu lokasāhyāya kalpase .. 10..

sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara .
rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano.adadhāḥ .. 11..

daśavarṣasahasrāṇi daśavarṣaśatāni ca .
kṛtvā vāsasya niyatiṃ svayamevātmanaḥ purā .. 12..

sa tvaṃ manomayaḥ putraḥ pūrṇāyurmānuṣeṣviha .
kālo naravaraśreṣṭha samīpamupavartitum .. 13..

yadi bhūyo mahārāja prajā icchasyupāsitum .
vasa vā vīra bhadraṃ te evamāha pitāmahaḥ .. 14..

atha vā vijigīṣā te suralokāya rāghava .
sanāthā viṣṇunā devā bhavantu vigatajvarāḥ .. 15..

śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam .
rāghavaḥ prahasanvākyaṃ sarvasaṃhāramabravīt .. 16..

śrutaṃ me devadevasya vākyaṃ paramamadbhutam .
prītirhi mahatī jātā tavāgamanasambhavā .. 17..

bhadraṃ te.astu gamiṣyāmi yata evāhamāgataḥ .
hṛdgato hyasi samprāpto na me.astyatra vicāraṇā .. 18..

mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām .
sthātavyaṃ sarvasaṃhāre yathā hyāha pitāmahaḥ .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).