.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 95

tathā tayoḥ kathayatordurvāsā bhagavānṛṣiḥ .
rāmasya darśanākāṅkṣī rājadvāramupāgamat .. 1..

so.abhigamya ca saumitrimuvāca ṛṣisattamaḥ .
rāmaṃ darśaya me śīghraṃ purā me.artho.ativartate .. 2..

munestu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā .
abhivādya mahātmānaṃ vākyametaduvāca ha .. 3..

kiṃ kāryaṃ brūhi bhagavanko vārthaḥ kiṃ karomyaham .
vyagro hi rāghavo brahmanmuhūrtaṃ vā pratīkṣatām .. 4..

tacchrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ .
uvāca lakṣmaṇaṃ vākyaṃ nirdahanniva cakṣuṣā .. 5..

asminkṣaṇe māṃ saumitre rāmāya prativedaya .
viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā .. 6..

bharataṃ caiva saumitre yuṣmākaṃ yā ca santatiḥ .
na hi śakṣyāmyahaṃ bhūyo manyuṃ dhārayituṃ hṛdi .. 7..

tacchrutvā ghorasaṅkāśaṃ vākyaṃ tasya mahātmanaḥ .
cintayāmāsa manasā tasya vākyasya niścayam .. 8..

ekasya maraṇaṃ me.astu mā bhūtsarvavināśanam .
iti buddhyā viniścitya rāghavāya nyavedayat .. 9..

lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca .
niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha .. 10..

so.abhivādya mahātmānaṃ jvalantamiva tejasā .
kiṃ kāryamiti kākutsthaḥ kṛtāñjalirabhāṣata .. 11..

tadvākyaṃ rāghaveṇṇoktaṃ śrutvā munivaraḥ prabhuḥ .
pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala .. 12..

adya varṣasahasrasya samāptirmama rāghava .
so.ahaṃ bhojanamicchāmi yathāsiddhaṃ tavānagha .. 13..

tacchrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ .
bhojanaṃ munimukhyāya yathāsiddhamupāharat .. 14..

sa tu bhuktvā muniśreṣṭhastadannamamṛtopamam .
sādhu rāmeti sambhāṣya svamāśramamupāgamat .. 15..

tasmingate mahātejā rāghavaḥ prītamānasaḥ .
saṃsmṛtya kālavākyāni tato duḥkhamupeyivān .. 16..

duḥkhena ca susantaptaḥ smṛtvā tadghoradarśanam .
avānmukho dīnamanā vyāhartuṃ na śaśāka ha .. 17..

tato buddhyā viniścitya kālavākyāni rāghavaḥ .
naitadastīti coktvā sa tūṣṇīmāsīnmahāyaśāḥ .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).