.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 96

avāṅmukhamatho dīnaṃ dṛṣṭvā somamivāplutam .
rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuramabravīt .. 1..

na santāpaṃ mahābāho madarthaṃ kartumarhasi .
pūrvanirmāṇabaddhā hi kālasya gatirīdṛśī .. 2..

jahi māṃ saumya visrabdaḥ pratijñāṃ paripālaya .
hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ .. 3..

yadi prītirmahārāja yadyanugrāhyatā mayi .
jahi māṃ nirviśaṅkastvaṃ dharmaṃ vardhaya rāghava .. 4..

lakṣmaṇena tathoktastu rāmaḥ pracalitendriyaḥ .
mantriṇaḥ samupānīya tathaiva ca purodhasaṃ .. 5..

abravīcca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ .
durvāso.abhigamaṃ caiva pratijñāṃ tāpasasya ca .. 6..

tacchrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata .
vasiṣṭhastu mahātejā vākyametaduvāca ha .. 7..

dṛṣṭametanmahābāho kṣayaṃ te lomaharṣaṇam .
lakṣmaṇena viyogaśca tava rāma mahāyaśaḥ .. 8..

tyajainaṃ balavānkālo mā pratijñāṃ vṛthā kṛthāḥ .
vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet .. 9..

tato dharme vinaṣṭe tu trailokye sacarācaram .
sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ .. 10..

sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam .
lakṣmaṇasya vadhenādya jagatsvasthaṃ kuruṣva ha .. 11..

teṣāṃ tatsamavetānāṃ vākyaṃ dharmārthasaṃhitam .
śrutvā pariṣado madhye rāmo lakṣmaṇamabravīt .. 12..

visarjaye tvāṃ saumitre mā bhūddharmaviparyayaḥ .
tyāgo vadho vā vihitaḥ sādhūnāmubhayaṃ samam .. 13..

rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ .
lakṣmaṇastvaritaḥ prāyātsvagṛhaṃ na viveśa ha .. 14..

sa gatvā sarayūtīramupaspṛśya kṛtāñjaliḥ .
nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha .. 15..

anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ .
devāḥ sarṣigaṇāḥ sarve puṣpairavakiraṃstadā .. 16..

adṛśyaṃ sarvamanujaiḥ saśarīraṃ mahābalam .
pragṛhya lakṣmaṇaṃ śakro divaṃ sampraviveśa ha .. 17..

tato viṣṇoścaturbhāgamāgataṃ surasattamāḥ .
hṛṣṭāḥ pramuditāḥ sarve.apūjayanṛṣibhiḥ saha .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).