.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 97

visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ .
purodhasaṃ mantriṇaśca naigamāṃścedamabravīt .. 1..

adya rājye.abhiṣekṣyāmi bharataṃ dharmavatsalam .
ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmyahaṃ vanam .. 2..

praveśayata sambhārānmā bhūtkālātyayo yathā .
adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim .. 3..

tacchrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam .
mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan .. 4..

bharataśca visaṃjño.abhūcchrutvā rāmasya bhāṣitam .
rājyaṃ vigarhayāmāsa rāghavaṃ cedamabravīt .. 5..

satyena hi śape rājansvargaloke na caiva hi .
na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana .. 6..

imau kuśīlavau rājannabhiṣiñca narādhipa .
kosaleṣu kuśaṃ vīramuttareṣu tathā lavam .. 7..

śatrughnasya tu gacchantu dūtāstvaritavikramāḥ .
idaṃ gamanamasmākaṃ svargāyākhyāntu māciram .. 8..

tacchrutvā bharatenoktaṃ dṛṣṭvā cāpi hyadho mukhān .
paurānduḥkhena santaptānvasiṣṭho vākyamabravīt .. 9..

vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīrgatāḥ .
jñātvaiṣāmīpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ .. 10..

vasiṣṭhasya tu vākyena utthāpya prakṛtījanam .
kiṃ karomīti kākutsthaḥ sarvānvacanamabravīt .. 11..

tataḥ sarvāḥ prakṛtayo rāmaṃ vacanamabruvan .
gacchantamanugacchāmo yato rāma gamiṣyasi .. 12..

eṣā naḥ paramā prītireṣa dharmaḥ paro mataḥ .
hṛdgatā naḥ sadā tuṣṭistavānugamane dṛḍhā .. 13..

paureṣu yadi te prītiryadi sneho hyanuttamaḥ .
saputradārāḥ kākutstha samaṃ gacchāma satpatham .. 14..

tapovanaṃ vā durgaṃ vā nadīmambhonidhiṃ tathā .
vayaṃ te yadi na tyājyāḥ sarvānno naya īśvara .. 15..

sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣyaca .
paurāṇāṃ dṛḍhabhaktiṃ ca bāḍhamityeva so.abravīt .. 16..

evaṃ viniścayaṃ kṛtvā tasminnahani rāghavaḥ .
kosaleṣu kuśaṃ vīramuttareṣu tathā lavam .. 17..

abhiṣiñcanmahātmānāvubhāveva kuśīlavau .
rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca .. 18..

daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau .
bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau .. 19..

abhiṣicya tu tau vīrau prasthāpya svapure tathā .
dūtānsampreṣayāmāsa śatrughnāya mahātmane .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).