.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 98

te dūtā rāmavākyena coditā laghuvikramāḥ .
prajagmurmadhurāṃ śīghraṃ cakrurvāsaṃ na cādhvani .. 1..

tatastribhiraho rātraiḥ samprāpya madhurām atha .
śatrughnāya yathāvṛttamācakhyuḥ sarvameva tat .. 2..

lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca .
putrayorabhiṣekaṃ ca paurānugamanaṃ tathā .. 3..

kuśasya nagarī ramyā vindhyaparvatarodhasi .
kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā .. 4..

śrāvitā ca purī ramyā śrāvatīti lavasya ca .
ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam .. 5..

evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane .
viremuste tato dūtāstvara rājanniti bruvan .. 6..

śrutvā taṃ ghorasaṅkāśaṃ kulakṣayamupasthitam .
prakṛtīstu samānīya kāñcanaṃ ca purohitam .. 7..

teṣāṃ sarvaṃ yathāvṛttamākhyāya raghunandanaḥ .
ātmanaśca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha .. 8..

tataḥ putradvayaṃ vīraḥ so.abhyaṣiñcannarādhipaḥ .
subāhurmadhurāṃ lebhe śatrughātī ca vaidiśam .. 9..

dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayordvayoḥ .
dhanadhānyasamāyuktau sthāpayāmāsa pārthivau .. 10..

tato visṛjya rājānaṃ vaidiśe śatrughātinam .
jagāma tvarito.ayodhyāṃ rathenaikena rāghavaḥ .. 11..

sa dadarśa mahātmānaṃ jvalantamiva pāvakam .
kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdhamakṣayaiḥ .. 12..

so.abhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ .
uvāca vākyaṃ dharmajño dharmamevānucintayan .. 13..

kṛtvābhiṣekaṃ sutayoryuktaṃ rāghavayordhanaiḥ .
tavānugamane rājanviddhi māṃ kṛtaniścayam .. 14..

na cānyadatra vaktavyaṃ dustaraṃ tava śāsanam .
tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ .. 15..

tasya tāṃ buddhimaklībāṃ vijñāya raghunandanaḥ .
bāḍhamityeva śatrughnaṃ rāmo vacanamabravīt .. 16..

tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ .
ṛkṣarākṣasasaṅghāśca samāpeturanekaśaḥ .. 17..

devaputrā ṛṣisutā gandharvāṇāṃ sutāstathā .
rāma kṣayaṃ viditvā te sarva eva samāgatāḥ .. 18..

te rāmamabhivādyāhuḥ sarva eva samāgatāḥ .
tavānugamane rājansamprāptāḥ sma mahāyaśaḥ .. 19..

yadi rāma vināsmābhirgacchestvaṃ puruṣarṣabha .
yamadaṇḍamivodyamya tvayā sma vinipātitāḥ .. 20..

evaṃ teṣāṃ vacaḥ śrutvā ṛṣkavānararakṣasām .
vibhīṣaṇamathovāca madhuraṃ ślakṣṇayā girā .. 21..

yāvatprajā dhariṣyanti tāvattvaṃ vai vibhīṣaṇa .
rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi .. 22..

prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktumarhasi .. 23..

tamevamuktvā kākutstho hanūmantamathābravīt .
jīvite kṛtabuddhistvaṃ mā pratijñāṃ vilopaya .. 24..

matkathāḥ pracariṣyanti yāvalloke harīśvara .
tāvattvaṃ dhārayanprāṇānpratijñāmanupālaya .. 25..

tathaivamuktvā kākutsthaḥ sarvāṃstānṛkṣavānarān .
mayā sārdhaṃ prayāteti tadā tānrāghavo.abravīt .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).