.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 99

prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ .
rāmaḥ kamalapatrākṣaḥ purodhasamathābravīt .. 1..

agnihotraṃ vrajatvagre sarpirjvalitapāvakam .
vājapeyātapatraṃ ca śobhayānaṃ mahāpatham .. 2..

tato vasiṣṭhastejasvī sarvaṃ niravaśeṣataḥ .
cakāra vidhivaddharmyaṃ mahāprāsthānikaṃ vidhim .. 3..

tataḥ kṣaumāmbaradharo brahma cāvartayanparam .
kuśāngṛhītvā pāṇibhyāṃ prasajya prayayāvatha .. 4..

avyāharankva citkiṃ cinniśceṣṭo niḥsukhaḥ pathi .
nirjagāma gṛhāttasmāddīpyamāno yathāṃśumān .. 5..

rāmasya pārśve savye tu padmā śrīḥ susamāhitā .
dakṣiṇe hrīrviśālākṣī vyavasāyastathāgrataḥ .. 6..

śarā nānāvidhāścāpi dhanurāyatavigraham .
anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ .. 7..

vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī .
oṅkāro.atha vaṣaṭkāraḥ sarve rāmamanuvratāḥ .. 8..

ṛṣayaśca mahātmānaḥ sarva eva mahīsurāḥ .
anvagacchanta kākutsthaṃ svargadvāramupāgatam .. 9..

taṃ yāntamanuyānti sma antaḥpuracarāḥ striyaḥ .
savṛddhabāladāsīkāḥ savarṣavarakiṅkarāḥ .. 10..

sāntaḥpuraśca bharataḥ śatrughnasahito yayau .
rāmavratamupāgamya rāghavaṃ samanuvratāḥ .. 11..

tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ .
saputradārāḥ kākutsthamanvagacchanmahāmatim .. 12..

mantriṇo bhṛtyavargāśca saputrāḥ sahabāndhavāḥ .
sānugā rāghavaṃ sarve anvagacchanprahṛṣṭavat .. 13..

tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ .
anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ .. 14..

snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpamanuttamam .
dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmamanuvratam .. 15..

na tatra kaściddīno.abhūdvrīḍito vāpi duḥkhitaḥ .
hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam .. 16..

draṣṭukāmo.atha niryāṇaṃ rājño jānapado janaḥ .
samprāptaḥ so.api dṛṣṭvaiva saha sarvairanuvrataḥ .. 17..

ṛkṣavānararakṣāṃsi janāśca puravāsinaḥ .
agachanparayā bhaktyā pṛṣṭhataḥ susamāhitāḥ .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).