\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 10 आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् . प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी .. 1..\\ तां तत्र पतितां भूमौ शयानामतथोचिताम् . प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः .. 2..\\ स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् . अपापः पापसङ्कल्पां ददर्श धरणीतले .. 3..\\ करेणुमिव दिग्धेन विद्धां मृगयुणा वने . महागज इवारण्ये स्नेहात्परिममर्श ताम् .. 4..\\ परिमृश्य च पाणिभ्यामभिसन्त्रस्तचेतनः . कामी कमलपत्राक्षीमुवाच वनिताम् इदम् .. 5..\\ न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् . देवि केनाभियुक्तासि केन वासि विमानिता .. 6..\\ यदिदं मम दुःखाय शेषे कल्याणि पांसुषु . भूमौ शेषे किमर्थं त्वं मयि कल्याण चेतसि . भूतोपहतचित्तेव मम चित्तप्रमाथिनी .. 7..\\ सन्ति मे कुशला वैद्या अभितुष्टाश्च सर्वशः . सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि .. 8..\\ कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् . कः प्रियं लभतामद्य को वा सुमहदप्रियम् .. 9..\\ अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम् . दरिद्रः को भवत्वाढ्यो द्रव्यवान्वाप्यकिञ्चनः .. 10..\\ अहं चैव मदीयाश्च सर्वे तव वशानुगाः . न ते कं चिदभिप्रायं व्याहन्तुमहमुत्सहे .. 11..\\ आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि . यावदावर्तते चक्रं तावती मे वसुन्धरा .. 12..\\ तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् . परिपीडयितुं भूयो भर्तारमुपचक्रमे .. 13..\\ नास्मि विप्रकृता देव केन चिन्न विमानिता . अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् .. 14..\\ प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि . अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया .. 15..\\ एवमुक्तस्तया राजा प्रियया स्त्रीवशं गतः . तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः .. 16..\\ अवलिप्ते न जानासि त्वत्तः प्रियतरो मम . मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते .. 17..\\ भद्रे हृदयमप्येतदनुमृश्श्योद्धरस्व मे . एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे .. 18..\\ बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि . करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे .. 19..\\ तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः . व्याजहार महाघोरमभ्यागतमिवान्तकम् .. 20..\\ यथाक्रमेण शपसि वरं मम ददासि च . तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः सेन्द्रपुरोगमाः .. 21..\\ चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः . जगच्च पृथिवी चैव सगन्धर्वा सराक्षसा .. 22..\\ निशाचराणि भूतानि गृहेषु गृहदेवताः . यानि चान्यानि भूतानि जानीयुर्भाषितं तव .. 23..\\ सत्यसन्धो महातेजा धर्मज्ञः सुसमाहितः . वरं मम ददात्येष तन्मे शृण्वन्तु देवताः .. 24..\\ इति देवी महेष्वासं परिगृह्याभिशस्य च . ततः परमुवाचेदं वरदं काममोहितम् .. 25..\\ वरौ यौ मे त्वया देव तदा दत्तौ महीपते . तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः .. 26..\\ अभिषेक समारम्भो राघवस्योपकल्पितः . अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम् .. 27..\\ नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः . चीराजिनजटाधारी रामो भवतु तापसः .. 28..\\ भरतो भजतामद्य यौवराज्यमकण्टकम् . अद्य चैव हि पश्येयं प्रयान्तं राघवं वने .. 29..\\ ततः श्रुत्वा महाराज कैकेय्या दारुणं वचः . व्यथितो विलवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः .. 30..\\ असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् . अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः . मोहमापेदिवान्भूयः शोकोपहतचेतनः .. 31..\\ चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः . कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा .. 32..\\ नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि . किं कृतं तव रामेण पापे पापं मयापि वा .. 33..\\ सदा ते जननी तुल्यां वृत्तिं वहति राघवः . तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता .. 34..\\ त्वं मयात्मविनाशाय भवनं स्वं प्रवेशिता . अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा .. 35..\\ जीवलोको यदा सर्वो रामस्येह गुणस्तवम् . अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् .. 36..\\ कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् . जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् .. 37..\\ परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् . अपश्यतस्तु मे रामं नष्टा भवति चेतना .. 38..\\ तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना . न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् .. 39..\\ तदलं त्यज्यतामेष निश्चयः पापनिश्चये . अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे .. 40..\\ स भूमिपालो विलपन्ननाथवत् स्त्रिया गृहीतो दृहयेऽतिमात्रता . पपात देव्याश्चरणौ प्रसारिताव् उभावसंस्पृश्य यथातुरस्तथा .. 41..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}