\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 100 आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः . उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः .. 1..\\ साधु राघव मा भूत्ते बुद्धिरेवं निरर्थका . प्राकृतस्य नरस्येव आर्य बुद्धेस्तपस्विनः .. 2..\\ कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केन चित् . यदेको जायते जन्तुरेक एव विनश्यति .. 3..\\ तस्मान्माता पिता चेति राम सज्जेत यो नरः . उन्मत्त इव स ज्ञेयो नास्ति काचिद्धि कस्य चित् .. 4..\\ यथा ग्रामान्तरं गच्छन्नरः कश् चित्क्व चिद्वसेत् . उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि .. 5..\\ एवमेव मनुष्याणां पिता माता गृहं वसु . आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः .. 6..\\ पित्र्यं राज्यं समुत्सृज्य स नार्हति नरोत्तम . आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् .. 7..\\ समृद्धायामयोध्यायामात्मानमभिषेचय . एकवेणीधरा हि त्वां नगरी सम्प्रतीक्षते .. 8..\\ राजभोगाननुभवन्महार्हान्पार्थिवात्मज . विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे .. 9..\\ न ते कश्चिद्दशरतःस्त्वं च तस्य न कश् चन . अन्यो राजा त्वमन्यश्च तस्मात्कुरु यदुच्यते .. 10..\\ गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै . प्रवृत्तिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे .. 11..\\ अर्थधर्मपरा ये ये तांस्ताञ्शोचामि नेतरान् . ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे .. 12..\\ अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः . अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति .. 13..\\ यदि भुक्तमिहान्येन देहमन्यस्य गच्छति . दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् .. 14..\\ दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः . यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज .. 15..\\ स नास्ति परमित्येव कुरु बुद्धिं महामते . प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु .. 16..\\ सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् . राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः .. 17..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}