\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 101 जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः . उवाच परया युक्त्या स्वबुद्ध्या चाविपन्नया .. 1..\\ भवान्मे प्रियकामार्थं वचनं यदिहोक्तवान् . अकार्यं कार्यसङ्काशमपथ्यं पथ्यसंमितम् .. 2..\\ निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः . मानं न लभते सत्सु भिन्नचारित्रदर्शनः .. 3..\\ कुलीनमकुलीनं वा वीरं पुरुषमानिनम् . चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम् .. 4..\\ अनारय्स्त्वार्य सङ्काशः शौचाद्धीनस्तथा शुचिः . लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव .. 5..\\ अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् . अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् .. 6..\\ कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः . बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम् .. 7..\\ कस्य यास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् . अनया वर्तमानोऽहं वृत्त्या हीनप्रतिज्ञया .. 8..\\ कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते . यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः .. 9..\\ सत्यमेवानृशंस्यं च राजवृत्तं सनातनम् . तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः .. 10..\\ ऋषयश्चैव देवाश् च सत्यमेव हि मेनिरे . सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम् .. 11..\\ उद्विजन्ते यथा सर्पान्नरादनृतवादिनः . धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते .. 12..\\ सत्यमेवेश्वरो लोके सत्यं पद्मा समाश्रिता . सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् .. 13..\\ दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च . वेदाः सत्यप्रतिष्ठानास्तस्मात्सत्यपरो भवेत् .. 14..\\ एकः पालयते लोकमेकः पालयते कुलम् . मज्जत्येको हि निरय एकः स्वर्गे महीयते .. 15..\\ सोऽहं पितुर्निदेशं तु किमर्थं नानुपालये . सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः .. 16..\\ नैव लोभान्न मोहाद्वा न चाज्ञानात्तमोऽन्वितः . सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः .. 17..\\ असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः . नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् .. 18..\\ प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् . भारः सत्पुरुषाचीर्णस्तदर्थमभिनन्द्यते .. 19..\\ क्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् . क्षुद्रौर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः .. 20..\\ कायेन कुरुते पापं मनसा सम्प्रधार्य च . अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् .. 21..\\ भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि . स्वर्गस्थं चानुबध्नन्ति सत्यमेव भजेत तत् .. 22..\\ श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् . आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह .. 23..\\ कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरोः . भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः .. 24..\\ स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौ . प्रहृष्टमानसा देवी कैकेयी चाभवत्तदा .. 25..\\ वनवासं वसन्नेवं शुचिर्नियतभोजनः . मूलैः पुष्पैः फलैः पुण्यैः पितॄन्देवांश् च तर्पयन् .. 26..\\ सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये . अकुहः श्रद्दधानः सन्कार्याकार्यविचक्षणः .. 27..\\ कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् . अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः .. 28..\\ शतं क्रतूनामाहृत्य देवराट्त्रिदिवं गतः . तपांस्युग्राणि चास्थाय दिवं याता महर्षयः .. 29..\\ सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादितां च . द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः .. 30..\\ धर्मे रताः सत्पुरुषैः समेतास् तेजस्विनो दानगुणप्रधानाः . अहिंसका वीतमलाश् च लोके भवन्ति पूज्या मुनयः प्रधानाः .. 31..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}