\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 102 क्रुद्धमाज्ञाय राम तु वसिष्ठः प्रत्युवाच ह . जाबालिरपि जानीते लोकस्यास्य गतागतिम् . निवर्तयितु कामस्तु त्वामेतद्वाक्यमब्रवीत् .. 1..\\ इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे . सर्वं सलिलमेवासीत्पृथिवी यत्र निर्मिता . ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह .. 2..\\ स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् . असृजच्च जगत्सर्वं सह पुत्रैः कृतात्मभिः .. 3..\\ आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः . तस्मान्मरीचिः सञ्जज्ञे मरीचेः कश्यपः सुतः .. 4..\\ विवस्वान्कश्यपाज्जज्ञे मनुर्वैवस्तवः स्मृतः . स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः .. 5..\\ यस्येयं प्रथमं दत्ता समृद्धा मनुना मही . तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् .. 6..\\ इक्ष्वाकोस्तु सुतः श्रीमान्कुक्षिरेवेति विश्रुतः . कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत .. 7..\\ विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् . बाणस्य तु महाबाहुरनरण्यो महायशाः .. 8..\\ नाना वृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे . अनरण्ये महाराजे तस्करो वापि कश् चन .. 9..\\ अनरण्यान्महाबाहुः पृथू राजा बभूव ह . तस्मात्पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत . स सत्यवचनाद्वीरः सशरीरो दिवं गतः .. 10..\\ त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः . धुन्धुमारान्महातेजा युवनाश्वो व्यजायत .. 11..\\ युवनाश्व सुतः श्रीमान्मान्धाता समपद्यत . मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत .. 12..\\ सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् . यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः .. 13..\\ भरतात्तु महाबाहोरसितो नाम जायत . यस्यैते प्रतिराजान उदपद्यन्त शत्रवः . हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः .. 14..\\ तांस्तु सर्वान्प्रतिव्यूह्य युद्धे राजा प्रवासितः . स च शैलवरे रम्ये बभूवाभिरतो मुनिः . द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः .. 15..\\ भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः . तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् .. 16..\\ स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि . ततः सा गृहमागम्य देवी पुत्रं व्यजायत .. 17..\\ सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया . गरेण सह तेनैव जातः स सगरोऽभवत् .. 18..\\ स राजा सगरो नाम यः समुद्रमखानयत् . इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः .. 19..\\ असमञ्जस्तु पुत्रोऽभूत्सगरस्येति नः श्रुतम् . जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् .. 20..\\ अंशुमानिति पुत्रोऽभूदसमञ्जस्य वीर्यवान् . दिलीपोऽंशुमतः पुत्रो दिलीपस्य भगीरथः .. 21..\\ भगीरथात्ककुत्स्थस्तु काकुत्स्था येन तु स्मृताः . ककुत्स्थस्य तु पुत्रोऽभूद्रघुर्येन तु राघवः .. 22..\\ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः . कल्माषपादः सौदास इत्येवं प्रथितो भुवि .. 23..\\ कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः . यस्तु तद्वीर्यमासाद्य सहसेनो व्यनीनशत् .. 24..\\ शङ्खणस्य तु पुत्रोऽभूच्छूरः श्रीमान्सुदर्शनः . सुदर्शनस्याग्निवर्ण अग्निवर्षस्य शीघ्रगः .. 25..\\ शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः . प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः .. 26..\\ अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः . नहुषस्य च नाभागः पुत्रः परमधार्मिकः .. 27..\\ अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ . अजस्य चैव धर्मात्मा राजा दशरथः सुतः .. 28..\\ तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः . तद्गृहाण स्वकं राज्यमवेक्षस्व जगन्नृप .. 29..\\ इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः . पूर्वजेनावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते .. 30..\\ स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहातुमर्हसि . प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायशाः .. 31..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}