\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 103 वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः . अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः .. 1..\\ पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः . आचार्यश्चैव काकुत्स्थ पिता माता च राघव .. 2..\\ पिता ह्येनं जनयति पुरुषं पुरुषर्षभ . प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते .. 3..\\ स तेऽहं पितुराचार्यस्तव चैव परन्तप . मम त्वं वचनं कुर्वन्नातिवर्तेः सतां गतिम् .. 4..\\ इमा हि ते परिषदः श्रेणयश्च समागताः . एषु तात चरन्धर्मं नातिवर्तेः सतां गतिम् .. 5..\\ वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्तितुम् . अस्यास्तु वचनं कुर्वन्नातिवर्तेः सतां गतिम् .. 6..\\ भरतस्य वचः कुर्वन्याचमानस्य राघव . आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम .. 7..\\ एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् . प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः .. 8..\\ यन्मातापितरौ वृत्तं तनये कुरुतः सदा . न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् .. 9..\\ यथाशक्ति प्रदानेन स्नापनाच्छादनेन च . नित्यं च प्रियवादेन तथा संवर्धनेन च .. 10..\\ स हि राजा जनयिता पिता दशरथो मम . आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति .. 11..\\ एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् . उवाच परमोदारः सूतं परमदुर्मनाः .. 12..\\ इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे . आर्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति .. 13..\\ अनाहारो निरालोको धनहीनो यथा द्विजः . शेष्ये पुरस्ताच्छालाया यावन्न प्रतियास्यति .. 14..\\ स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः . कुशोत्तरमुपस्थाप्य भूमावेवास्तरत्स्वयम् .. 15..\\ तमुवाच महातेजा रामो राजर्षिसत्तमाः . किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि .. 16..\\ ब्राह्मणो ह्येकपार्श्वेन नरान्रोद्धुमिहार्हति . न तु मूर्धावसिक्तानां विधिः प्रत्युपवेशने .. 17..\\ उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् . पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव .. 18..\\ आसीनस्त्वेव भरतः पौरजानपदं जनम् . उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ .. 19..\\ ते तमूचुर्महात्मानं पौरजानपदा जनाः . काकुत्स्थमभिजानीमः सम्यग्वदति राघवः .. 20..\\ एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति . अत एव न शक्ताः स्मो व्यावर्तयितुमञ्जसा .. 21..\\ तेषामाज्ञाय वचनं रामो वचनमब्रवीत् . एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् .. 22..\\ एतच्चैवोभयं श्रुत्वा सम्यक्सम्पश्य राघव . उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् .. 23..\\ अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् . शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा .. 24..\\ न याचे पितरं राज्यं नानुशासामि मातरम् . आर्यं परमधर्मज्ञमभिजानामि राघवम् .. 25..\\ यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः . अहमेव निवत्स्यामि चतुर्दश वने समाः .. 26..\\ धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः . उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम् .. 27..\\ विक्रीतमाहितं क्रीतं यत्पित्रा जीवता मम . न तल्लोपयितुं शक्यं मया वा भरतेन वा .. 28..\\ उपधिर्न मया कार्यो वनवासे जुगुप्सितः . युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् .. 29..\\ जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् . सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि .. 30..\\ अनेन धर्मशीलेन वनात्प्रत्यागतः पुनः . भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः .. 31..\\ वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् . अनृतान्मोचयानेन पितरं तं महीपतिम् .. 32..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}