\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 104 तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् . विस्मिताः सङ्गमं प्रेक्ष्य समवेता महर्षयः .. 1..\\ अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः . तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे .. 2..\\ स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ . श्रुत्वा वयं हि सम्भाषामुभयोः स्पृहयामहे .. 3..\\ ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः . भरतं राजशार्दूलमित्यूचुः सङ्गता वचः .. 4..\\ कुले जात महाप्राज्ञ महावृत्त महायशः . ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे .. 5..\\ सदानृणमिमं रामं वयमिच्छामहे पितुः . अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः .. 6..\\ एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः . राजर्षयश्चैव तथा सर्वे स्वां स्वां गतिं गताः .. 7..\\ ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः . रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् .. 8..\\ स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया . कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् .. 9..\\ राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् . कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् .. 10..\\ रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे . पौरजानपदांश्चापि रक्तान्रञ्जयितुं तथा .. 11..\\ ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः . त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः .. 12..\\ इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि . शक्तिमानसि काकुत्स्थ लोकस्य परिपालने .. 13..\\ इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा . भृशं सम्प्रार्थयामास राममेवं प्रियं वदः .. 14..\\ तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् . श्यामं नलिनपत्राक्षं मत्तहंसस्वरः स्वयम् .. 15..\\ आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या . भृशमुत्सहसे तात रक्षितुं पृथिवीम् अपि .. 16..\\ अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः . सर्वकार्याणि संमन्त्र्य सुमहान्त्यपि कारय .. 17..\\ लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत् . अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः .. 18..\\ कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् . न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत् .. 19..\\ एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् . तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् .. 20..\\ अधिरोहार्य पादाभ्यां पादुके हेमभूषिते . एते हि सर्वलोकस्य योगक्षेमं विधास्यतः .. 21..\\ सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च . प्रायच्छत्सुमहातेजा भरताय महात्मने .. 22..\\ स पादुके ते भरतः प्रतापवान् स्वलङ्कृते सम्परिगृह्य धर्मवित् . प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्धनि .. 23..\\ अथानुपूर्व्यात्प्रतिपूज्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ . व्यसर्जयद्राघववंशवर्धनः स्थितः स्वधर्मे हिमवानिवाचलः .. 24..\\ तं मातरो बाष्पगृहीतकण्ठो दुःखेन नामन्त्रयितुं हि शेकुः . स त्वेव मातॄरभिवाद्य सर्वा रुदन्कुटीं स्वां प्रविवेश रामः .. 25..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}