\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 107 tato निक्षिप्य मातॄह्स अयोध्यायां दृढव्रतः . भरतः शोकसन्तप्तो गुरूनिदमथाब्रवीत् .. 1..\\ नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः . तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना .. 2..\\ गतश्च हि दिवं राजा वनस्थश् च गुरुर्मम . रामं प्रतीक्षे राज्याय स हि राजा महायशाः .. 3..\\ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः . अब्रुवन्मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः .. 4..\\ सदृशं श्लाघनीयं च यदुक्तं भरत त्वया . वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् .. 5..\\ नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे . आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् .. 6..\\ मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् . अब्रवीत्सारथिं वाक्यं रथो मे युज्यताम् इति .. 7..\\ प्रहृष्टवदनः सर्वा मातॄह्समभिवाद्य सः . आरुरोह रथं श्रीमाञ्शत्रुघ्नेन समन्वितः .. 8..\\ आरुह्य तु रथं शीघ्रं शत्रुघ्नभरतावुभौ . ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः .. 9..\\ अग्रतो पुरवस्तत्र वसिष्ठ प्रमुखा द्विजाः . प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतोऽभवत् .. 10..\\ बलं च तदनाहूतं गजाश्वरथसङ्कुलम् . प्रययौ भरते याते सर्वे च पुरवासिनः .. 11..\\ रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः . नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके .. 12..\\ ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः . अवतीर्य रथात्तूर्णं गुरूनिदमुवाच ह .. 13..\\ एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत्स्वयम् . योगक्षेमवहे चेमे पादुके हेमभूषिते . तमिमं पालयिष्यामि राघवागमनं प्रति .. 14..\\ क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् . चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ .. 15..\\ ततो निक्षिप्तभारोऽहं राघवेण समागतः . निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् .. 16..\\ राघवाय च संन्यासं दत्त्वेमे वरपादुके . राज्यं चेदमयोध्यां च धूतपापो भवामि च .. 17..\\ अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने . प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् .. 18..\\ एवं तु विलपन्दीनो भरतः स महायशाः . नन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह .. 19..\\ स वल्कलजटाधारी मुनिवेषधरः प्रभुः . नन्दिग्रामेऽवसद्वीरः ससैन्यो भरतस्तदा .. 20..\\ रामागमनमाकाङ्क्षन्भरतो भ्रातृवत्सलः . भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तदा .. 21..\\ पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदा . भरतः शासनं सर्वं पादुकाभ्यां nyavedayat .. 22..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}